SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ मर्मप्रकाशिका टीका श्रुतस्कंध ३ उ. १ सू० ३ तृतीयं ईर्याध्ययननिरूपणम् ४९९ पसणाए बापणपुच्छणपरियट्टणाणुपेहधम्माणुजोगचिंताए सेवं णच्चा तहप्पगारं गाम वा णयरं वा खेडं वा मडंबं वा पट्टणं या जाय रायहाणि वा तओ संजयामेव वासायासं उल्लिइजा ॥सू० ३॥ छाया-स भिक्षु वा भिक्षुकी वा स यत् पुन: जानीयात् ग्राम चा नगरं वा खेटं या कर्बर्ट वा मडम्ब वा पत्तनं वा यावद् राजधानी वा अस्मिन् खलु ग्रामे वा नगरे वा खेटे वा कबेटे वा मडम्बे वा पत्तने वा यावद् राजधान्यां वा महती विहारभूमिः, महनी विचार भूमिः मुलभानि यत्र पीढ फलकशय्यासंस्तारकाणि, सुलभः प्रासुकः उम्छः अथ एषणीयः पिण्डपातः नो यत्र बहवः श्रमणब्राह्मणअतिथिकृपणवनीपकाः उपागताः उपागमिष्यन्ति वा अल्पाकीर्णा वृत्तिः प्राज्ञस्य निष्क्रमणप्रवेशनाय वाचनपृच्छापरिवर्तनानुप्रेक्षाधर्मानुयोगचिन्तायै स एवं ज्ञात्वा तथाप्रकारं ग्रामं वा नगरं वा खेटं वा मडम्ब वा पत्तनं वा यावद् राजधानी वा ततः संयत एव वर्षावासम् उपलीयेत् ॥९० ३॥ टीका-सम्प्रति पूर्वसूत्रवैपरीत्येनाह-'से भिक्खू वा भिक्खुणो वा' स भिक्षु वा भिक्षुकी वा 'से जं पुण जाणिज्जा' स यत् पुनः वक्ष्यमाणरीत्या जानीयात् 'गाम चा जयरं वा खेडं वा' ग्रामं वा नगरं वा खेटं वा कव्वडं वा मडवं वा' कर्बर्ट या मडम्बं या 'पट्टण वा जाव रायहाणि वा पत्नं वा यावद् संनिवेशं वा निगमं वा द्रोणमुखं वा आकरं वा राजधानी वा यदि वक्ष्यमाणस्वरूपां जानीयादिति पूर्वेणान्वयः, तथाहि 'इमंसि खलु अब पूर्यसूत्र से विपरीत अर्थात् उक्त प्रकार के सुभीता होने पर चौमासा में उसी जगह रहना चाहिये दूसरी जगह साधु को नहीं जाना चाहिये यह बतलाते हैं टीकार्थ-'से भिक्खू वा भिक्खुणी वा, से जं पुण एवं जाणिज्जा-गामं था, नयरं वा, खेड चा, कबडं वा, मंडंबं था, पट्टणं वा, जाव-रायहाणि वा,' वह पूर्वोक्त भिक्षु-जैन साधु और भिक्षुकी-जैन साध्वी यदि ऐसा वक्ष्यमाणरूप से ग्रामको या नगर को या खेटको पत्तन-छोटा कसबा को या यावत् द्रोणमुख पर्वतकी तलेटी को या आकर-खान को या संनिवेश छोटा शहर को या निगम હવે પૂર્વ સૂત્રમાં કહ્યથી ઉલટુ અર્થાત ઉક્ત પ્રકારની સુગમતા હોય તે અન્યત્રના જતાં ત્યાં જ નિવાસ કરવા કથન કરે છે. – टी-से भिक्ख वा भिक्खुणी वा' त पूर्वात सयमशीसाधु मन सापी से जं पुण एवं जाणिज्जा' नाम मे मा 'गामं वो नगरं वा खेडं वा' गाभने । नारने नाना आमने अथवा 'कब्बडं वा मडंबं वा पट्टणं वा' ४मट नाना नगरने है मग नानी पस्तीण गामने अथवा पत्तन-नाना समाने 'जाव रायहाणि वा' થાવત્ દ્રોણમુખ પર્વતની તળેટીને અથવા ખાણને અથવા સંનિવેશ એટલે નાના શહેરને श्री सागसूत्र :४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy