SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ आचारांगसूत्रे चिन्तायै स ग्रामादिः साधोः कल्पते इति भावः वक्तव्यतामुपसंहरमाह-'सेवं गच्चा' स साधुः एवम्-उपर्युक्तरीत्या ज्ञात्वा तहप्पगारं' तथा प्रकारम् पूर्वोक्तरूपं 'गाम वा णयरं वा ग्राम वा नगरं वा 'खेडं वा' खेटं वा 'कव्वडं वा' कबर्ट वा 'जाव रायहाणि वा' यावत्-'पत्तनं वा द्रोणमुखं वा' संनिवेशं वा निगमं वा राजधानी या तथाविधां ज्ञात्वा तस्मिन् तथाविधे ग्रामादौ 'णो वासावासं उल्लिइज्जा' नो वर्षायासम् चातुर्मास्थ रूपं वर्षाकालम् उपलीयेत् यापयेत् अपि तु चातुर्मास्येऽपि एतादृश्यां परिस्थितौ अन्यत्र गच्छेत् ।।सू० २॥ मूलम्-से भिक्खू वा भिक्खुणी वा से जं पुण जाणिज्जा गामं या नयरं या खेडं वा कब्वडं वा मडंब वा पट्टणं वा जाय रायहाणिं या इमंसि खलु गामंसि वा जयरंसि वा खेडंसि वा कब्बडंसि वा मडंबंसि या पट्टणंसि वा जाव रायहाणिसि वा महई विहारभूमी महई वियारभूमी सुलभे जत्थ पोढफलकगसिज्जासंथारगे सुलभे फासुए उंछे अहे. सणिज्जे पिंडवाए णो जत्थ बहवे समणमाहणअतिहिकिवणवनीमगा उवागया उवागमिस्संति वा अप्पाइण्णा वित्ती पण्णस्स णिक्खमण. करने के लिये भी यह ग्राम नगर वगैरह ठीक नहीं माना जाता है इसलिये 'सेवं णच्चा' वह पूर्वोक्त संयमशील साधु और साध्वी एवं उक्तरिति से सभी प्रकार के अनुपपत्ति समझकर 'तहप्पगारे' उस प्रकार के 'गामं वा नयरं वा खेडंता कब्बडंवा' नगरमे याह खेट छोटे मोटे ग्राम में अथवा कर्बट छोटे नगर शहर में या 'जाव रायहाणि चा' याचत् पत्तन में या द्रोणमुख पर्वत की तलेटी में या निवेश छोटे छोटे झोपडी में या निगम छोटे छोटे वस्ती में 'णो वासावासं उपलिइज्जा' वर्षावास चौमासा चतुर्मास्य रूप वर्षा कालको नहीं बिताना चाहिये अपितु चौमासा में ऐसी परिस्थिति होने पर दूसरे स्थान में ही चला जाना चाहिये ॥ सूत्र. २॥ भाट तथा परिपतन-मावत'न १२वा माटे तथा 'धम्माणुपेहाजोगचिंताए' धर्मानुयोग प्रेक्षाચિન્તા-ધર્મ સંબંધી મનન ચિંત્વન વિગેરે કરવા માટે પણ આ ગામ નગર એગ્ય નથી. तथा 'सेव णच्चा तहप्पगारं' पूर्वरित साधु भने सापास मा पूर्वरित शत मधा प्रानी અનુપત્તિ સમજીને એ પ્રકારના ગામ વિગેરેમાં કે નગર વિગેરેમાં અથવા ખેટ-નાના મોટા ગામમાં અથવા કટ-નાના શહેરમાં અને યાવતું પત્તનમાં કે દ્રોણ મુખમાં એટલે કે પર્વતની તળેટીમાં અર્થાત્ નાની નાની ઝુપડિયેમાં અથવા નિગમ-નાની નાની વસ્તીમાં વર્ષાવાસ અર્થાત્ ચાતુર્માસરૂપ વર્ષાકાળ વીતાવવા નિવાસ કરે નહીં પરંતુ ચોમાસામાં આ વાતની પરિસ્થિતિ હોય તે ત્યાંથી અન્યત્ર બીજા સ્થાનમાં ચાલ્યા જવું. સૂ૦ ૨ श्री मायारागसूत्र :४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy