SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ मर्मप्रकाशिका टीका श्रुतस्कंध २ उ. १ सू० १५ पिण्डैषणाध्ययननिरूपणम् ३५ भावभिक्षुकी वा एवम् वक्ष्यमाणरीत्या जानीयात्-अवगच्छेत् यद् तत् किल अशनादिकं चतुर्विधमाहारजातम् पुरुषान्तरकृतम् दातृपुरुषापेक्षया अन्यपुरुषेण किश्चिदुपभुक्तं वर्तते, अथवा अन्यार्थ निष्पादितमस्ति, एवं बहिनिर्गतम्-गृहाद् बहिरानीतं वर्तते, एवम् 'अत्तट्टियं' आत्मार्थिकम् स्वार्थ निष्पादितमस्ति, एवं परिभुत्तं' परिभुक्तं वर्तते, एवम् 'आसेवियं' आसेवितम् आस्वादितं वा वर्तते, एवम् तदाहारजातम् ‘फासुयं' प्रासुकम् अचित्तं वर्तते, एवम् 'एसणिज्ज' एषणीयम् आधाकर्मादिदोषरहितञ्च वर्तते इत्येवं ज्ञात्वा एवं विधाहारविशेषस्य लाभे सति भावभिक्षुः प्रतिगृह्णीयात् । इदमत्र बोध्यम् पूर्वोक्तमविशुद्धिकोटिकमाहारजातं न कथमपि श्रमणानां कल्पते किन्तु विशुद्धिकोटिकमाहारजातन्तु यदि अप्रासु. कम् अनेषणीयम् अपुरुषान्तकृतम् अनात्मार्थिकम् बहिरनिर्गतम् अपरिमुक्तम् अनासेवितं वर्तते तदा श्रमणानां न कल्पते पान्तु यदि विशुद्धिकोटिकमहारजातं प्रामुकम् अचित्तम् विशुद्ध कोटिक आहार विशेष को भाव साधु और भाव साध्वी के लिये ग्राह्य बतलाते हैं टीकार्थ-'अह पुण' अथ यदि वह भाव साधु और भाव साध्वी एवं जाणिज्जा' एवं-ऐसा जान लेकि-वह चतुर्विध आहार जात 'पुरिसंतरकर्ड' पुरुषान्तरकृतं पुरुषान्तर दाता की अपेक्षा अन्य पुरुष से बनाया हुआ है एवं 'बहियाणीहडं' पहिर्नीहृतम्-बाहर लाया गया है एवं 'अत्तट्टियं आत्मार्थिकम्-दाताने अपने लिये बनाया हैं तथा 'परिभुत्तं' परिभुक्त है-उपभोग में लाया गया है और 'आसेवियं' आसेवित है अतएव इस प्रकार के आहार जात को 'फासुयं'-प्रासुक-अचित्त और 'एसणिज्ज' एषणीय-आधाकर्मादि दोषों से रहित 'जाब' समझकर यावत्-मन्य. मानः' 'पडिगाहिज्जा' प्रतिगृह्णीयात्-ग्रहण करे इन उपर के निर्दिष्ट तीन सूत्रों का संक्षेप में सारांश यह है कि-पूर्वोक्त अविशुद्ध कोटिक-आहार जात किसी भी तरह भाव साधु और भाव साध्वी को नहीं ग्रहण करना चाहिये इसी - હવે વિશેષ કોટિના આહાર વિશેષને સાધુ સાવીને ગ્રાહ્ય બતાવે છે --'अहपुण एवं जाणिज्जा' नेते माप साधु अनेसायी एवं जाणिज्जा' नामा समावेमा यतुविध माडा२ 'पुरिसंतरकडं' हाता शिवायना मन्य ५३२ मानावेस छे. तेमन 'बहिया णीहडं' २ तावामा मातभर 'अत्तद्रियं तापातान भाट मनापाव छ, तथ। 'परिभुत्तं' तमा ५ ४२स , तथा 'आसेवियं' मासेवित छ. तथा सेवा प्रा२न। माडा२ जतने 'फासुयं' मयित्त भने 'एसणिज्ज' मेषीय भाषा माहि हाथी २हित 'जाव' यावत् ते मारने अ५ ४२१। यो५ मानाने 'पडिगाहिज्जा' साधु सनील अड ४२व.. આ ઉપર બતાવેલ ત્રણે સૂત્રોને સંક્ષેપમાં ભાવ એ છે કે-પૂર્વોક્ત અવિશુદ્ધ પ્રકારને આહાર કેઈ પણ પ્રકારે સાધુ સાધ્વીએ ગ્રહણ કર ન જોઈએ. તે જ પ્રમાણે श्री सागसूत्र :४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy