SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ ३४ आचारांगसूत्रे एवम् 'अणत्तट्ठियं' अनात्मार्थिकम् न आत्मार्थ दात्रा कृतमस्ति एवम् 'अपरिभुक्तं ' नापि परिभुक्तमस्ति तथा 'अणासेवियं' नापि आसेवितम् आस्वादितमस्ति एवंविधमाहारजातम् 'अफासुर्य' अप्राकम् सचित्तम् 'अणेसणिज्जं ' अनेषणीयम् आधाकर्मादिदोषदुष्टं 'जाव' यावत् - मन्यमानो 'णो पडिगाहिज्जा' नो प्रतिगृह्णीयात् तथाविधस्य आहारजातस्य अप्रासु - कत्वाद अनेषणीयत्वाच्च साधूनामग्राह्यत्वात् । एवं लिङ्गव्यत्यासेन सा भावमिक्षुकी साध्वी भिक्षाला भेच्छया गृहपतिकुलं प्रविष्टा सती यदि सा इत्थं जानीयात् यद् अशनादिकं चतुविधमहारजातं श्रमणशाक्यब्राह्मणादिनिमित्तं निष्पादितमस्ति तर्हि तथाप्रकारकमाहारजातम् दातृभिन्नपुरुषेण नोपभुक्तं वर्तते एवं गृहाद्बहिर्न निष्काशितं नापि स्वाधिकृतं नवोपशुक्तं किञ्चिदस्ति नापि आसेवितं वर्तते, अतः अप्रासुकं सचित्तम् अनेपणीयम् आधाकर्मादि दोष दुष्टं तदिति मन्यमाना सा साध्वी केनचित् भद्रप्रकृतिकेन दीयमानमपि तथाविधम् आहारजातम् अप्रासुकत्वाद् अनेषणीयत्वाच्च लाभे सत्यपि न प्रतिगृह्णीयादिति भावः सू. १५। मूलम् - अह पुण एवं जाणिज्जा, पुरिसंतरकडं बहिया णीहडं अत्तद्वियं परिभुत्तं आसेवियं फासूयं एतणिज्जं जाव पडिगाहिजा ॥ सू० १५॥ छाया - अथ पुनः एवं जानीयात् पुरुषान्तरकृतं बहिर्निर्गतम् आत्मार्थिकम् परिभुक्तम् आसेवितं प्राकम् एषणीयं यावत् प्रतिगृह्णीयात् ॥ सू० १५ ॥ टीका - मर्मप्रकाशिका - अथ विशुद्धिकोटिकमाहारविशेषं साधुसाध्वीनां ग्राह्यं प्रतिपादयितुमाह - 'अहपुण एवं जाणिज्जा, पुरिसंनरकडं' इत्यादि अथ पुनः यदि तु स भावभिक्षुः लाया गया हो तथा 'अणत्तद्वियं' - आत्मार्थिक अपने लिये नहीं बना गया हो और 'अपरिभुक्तं ' - परिभुक्त नहीं हो एवं 'अणासेविर्य' - आसेवित-उपयोग में भले ही नहीं लाया गया हो इस तरह के आहार जात को विशुद्ध कोटिक होने पर भी उसे 'अफासुयं' प्रासुक सचित्त तथा 'अणेसणिज्जं' अनेषणीय-आधाकर्मादि दोषों से युक्त यावत् मन्यमानः - समझकर 'जाव णो पडिगाहिज्जा' न प्रतिहीयात्नहीं ग्रहण करे क्योंकि वह आहार जात पुरुषान्तर कृतादि नहीं होने से और श्रमण-ब्राह्मण अतिथि-कृपण चनीपकों के लिये बनाया गया है | सू० १४॥ महार सावेस न होय तथा 'अणत्तट्ठियं' हाताखे पोताने भाटे मनावेस न होय तथा 'अपरिभुत्तं' परिभुक्त न होय तथा 'अणासेवियं' उपयोगसां असे साववामां आवेस न હાય તા પણ આવા પ્રકારના આહાર જાતને વિશુદ્ધ કેટિમાં હોવા છતાં પણ તેને 'अफासु' सचित्त भने 'अणेसणिज्जं जाव' अनेषाशीय आधार्माहि दोषोथी युक्त यावत् भानीने 'णो पडिगाहिज्जा' तेने श्रद्धा रखो नहीं प्रेम है-आहार लत पु३षान्तरमृताहि न होवाथी भने श्रभ], ब्राह्माण, अतिथि, पशु, वनीय है। भाटे मनाववामां आवे छे. તેથી તે અગ્રાહય છે. સૂ॰ ૧૪ા શ્રી આચારાંગ સૂત્ર : ૪
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy