SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ ३६ आचारांगसूत्रे एषणीयम् आधा कर्मादिदोष रहितं पुरुषान्तरकृतम् आत्मार्थिकं निजार्थं निर्मित्तम् बहिर्निर्गतम् परिभुक्तम् आसेवितं वर्तते तर्हि एवंविधं विशुद्धकोटिकमाहारजातम् श्रमणानां कल्पते इति फलितम् । एवं लिङ्गव्यत्यासेन सा भावभिक्षुकी साध्वी यदि तद् अशनादिकं चतुर्विधमहारजातम् पुरुषान्तरकृतम् अप्रामुकम् अचित्तम् एषणीयम् आधाकर्मादि दोषरहितम् आत्मार्थिकम् परिभुक्तम् आसेवितं जानीयात् तर्हि एवंविधमाहारजातं साधु साध्वी लाभे सति प्रतिगृह्णीयादिति ।। सू० १५ ।। मूलम् - से भिक्खू वा भिक्खुणी वा गाहावइकुलं पिंड़वायपडियाए पविसितु कामे से जाई पुण कुलाई जाणिज्जा, इमेसु खलु कुलेसु णितिए पिंडेदिज्जइ, णितिए अग्गपिंडे दिज्जइ, णितिए भाए दिजइ णितिए अवडभाए दिजइ, तहप्पगाराई कुलाई णितियाई णितिओ माणाई, णो भत्ताए वा णो पाणाए वा पविसिज वा णिक्खमिज्ज वा || सू० १६ ॥ छाया - स भिक्षुर्वा, भिक्षुकी वा, गृहपतिकुलं पिण्डपातप्रतिज्ञया प्रवेष्टुकामः स यानि पुनः कुलानि जानीयात् एतेषु खलु कुलेषु नित्यं पिण्डे दीयते अग्रपिण्डे दीयते नित्यं तरह यदि विशुद्ध कोटिक आहार जात अप्रासुक-सचित्त हैं एवं अनेषणी य आधाकर्मादि दोषों से युक्त है एवं पुरुषान्तर कृत नहीं है तथा अनात्मार्थिक हैअपने लिये नहीं पकाया गया है एवं बाहर नहीं लाया गया है और परिभुक्त नहीं है तथा अनासेवित-आस्वादित-उपभोग में नहीं लाया गया है तो इस प्रकार के आहार जात को विशुद्ध कोटिक आहार जात मासुक - अचित्त और एषणीय-आधाकर्मादि दोषों से रहित है और पुरुषान्तर कृत है एवं आत्मार्थिक अपने लिये बनाया गया है और वहिर्निर्गत- बाहर लाया गया है तथा परिभुक्त है अतएव आसेवित आस्वादित भी है अर्थात् उस आहार जात का कुछ भाग आस्वादपूर्वक खाया गया भी है इसीलिये इस प्रकार का आहार जात साधु साध्वी को अवश्य लेना चाहिये | सू० १५।। જો વિશુદ્ધ પ્રકારના આહાર સચિત્ત હૈાય અનેષણીય-આધાકર્માદિ દોષવાળા હાય અને પુરૂષાન્તરકૃત નહાય તથા પેાતાને માટે દાતાએ ન બનાવાવેલ હાય તથા બહાર લાવેલ ન હાય પરિભુક્ત ન હેાય તથા ઉપભાગમાં લાવેલ ન હૈાય તે તેવા પ્રકારના આહાર વિશુદ્ધ પ્રકારના હાવા છતાં તેમજ મળવા છતાં પણ સાધુ સાધ્વીએ લેવા ન જોઇએ. પરંતુ વિશુદ્ધ પ્રકારને આહાર પ્રાસુક-અચિત્ત તથા એષણીય આધાકમાંદિ દ્વષા વગરને અને પુરૂષાન્તરકૃત હાય તથા દાતાએ પોતાને માટે મનાવરાવેલ હોય અને બહાર લાવવામાં આવેલ હોય પરિભક્ત ડાવાથી આસ્વાદિત પણ છે અર્થાત્ તે આહારના કંઇક ભાગ સ્વાઇપૂર્વક ખાધેલ હાય તા તેવા પ્રકારના આહાર સાધુ સાધ્વીએ જરૂર લેવાલાયક ગણાય છે. સૂ॰ ૧પા શ્રી આચારાંગ સૂત્ર : ૪
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy