SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ आचारांगसूत्रे विप्रमुक्ता एषा मूलोत्तरैर्गुणैः ॥ धवलिता धूपिता वासिता उद्योतिता कृतबलिका च व्यक्ता च । सिक्का संमृष्टाऽपि च विशोधि कोटीगता वसतिः । इति ।। ० ३५ ॥ मूम् - संतेगइया पाहुडिया उक्त्तिपुव्वा भवइ, एवं णिखित्तपुव्वा ras, परिभाइयपुत्रा भवइ, परिभुत्तपुण्वा भवइ, परिहवियपुव्वा भवइ, भवइ, एवं वियागरेमाणे समियाए वियागरेइ ? हंता, भवइ ॥ सू० ३६ ॥ छाया - सन्ति एकके प्राभृतिका उत्क्षिप्तपूर्वा भवति, एवं निक्षिप्तपूर्वा भवति, परिभा जितपूर्वा भवति, परिभुक्तपूर्वा भवति परिष्ठापितपूर्वा भवति, एवं व्याकुर्वन् सम्यग् व्याकरोति हन्त ! भवति ॥ सू० ३६ ॥ टीका - अथ उपाश्रयविषये साधुम्प्रति गृहस्थानां छलकपटादिकं प्रतिपादयितुमाह'संतेगइया' सन्ति-विद्यन्ते एकके केचन एवं भूता गृहस्थाः, ये वक्ष्यमाणरीत्या छलकपटादिकं कुर्युः तथाहि 'पाहुडिया उक्त्ति पुथ्वा भवइ' प्राभृतिका पापकर्मकृत्यैः निष्पादिता उपाश्रयरूपा वसतिः उत्क्षिप्तपूर्वा पूर्वमेव उद्घाटय दर्शिता भवति यथा अस्मिन् उपाश्रये से साधु को नहीं रहना चाहिये किन्तु जो उपाश्रय रूप वसति मूलोत्तर गुणों से शुद्ध हो और स्त्री पशु नपुंसक से रहित हो उस उपाश्रय रूप वसति में जैन साधु सुनि महात्मा को रहने में कोई दोष नहीं है क्योंकि संयम का पालन करना परमावश्यक समझा जाता है ||३५|| ४२४ अब उपाश्रय के विषय में सायु के प्रति गृहस्थ श्रावकों के छलकपटादि का प्रतिपादन करते हैं- टीकार्थ- 'संतेगइया पाहुडिया उविखत्तपुन्वा भबई, एवं णिक्खित्त पुण्या भवई' - कोई दो एक इस प्रकार वक्ष्यमाणरोति से छलकपटादि करने वाले गृहस्थ श्रावक होते हैं जो कि इस तरह छलकपट करते हुए साधुको कहते हैं कि प्राकृतिक अर्थात् पापकर्म कृत्यों से बनायी गयी उपाश्रपरूप वसति उत्क्षिप्त પશુ ન હૈ!ય એ ઉપાશ્રય દેષ સુક્ત હાવાથી સાધુએ ત્યાં રહેવું નહીં. પર ંતુ જે ઉપા શ્રય રૂપ વસતિ મૂલેત્તર ગુણેથી શુદ્ધ હાય અને સ્ત્રી પશુ નપુંસક વિનાની હાય એ ઉપાશ્રય રૂપ વસતિમાં સાધુને રહેવામાં કેઈ પણ ઢષ નથી કેમ કે સંયમનુ' પાલન કરવુ તે ખાસ જરૂરી માનવામાં આવેલ છે. સૂ॰ ૩૫૫ હવે ઉપાશ્રય વિષે સાધુની પ્રત્યે ગૃહસ્થ શ્રાવકોના છળકપટનું પ્રતિપાદન કરે છે 'संतेराइया पाहुडिया उक्त्तिपुत्र्वा भवइ' । अर्थमा वक्ष्यमा प्राथी छट विगेरे કરવાવાળા ગૃહસ્થ શ્રાવક હ્રાય . કે જે આ રીતે છળકપટ વગેરે કરવાવાળા ગૃહસ્થ શ્રાવક ડેાય છે. કે જે આ રીતે છળકપટ કરતાં કરતાં સાધુને કહે છે કે-પ્રાકૃતિક અર્થાત્ પાપકર્મ કૃત્યથી બનાવવામાં આવેલ ઉપાશ્રય રૂપબસતિને ઉક્ષિપ્ત પૂર્વા એટલે કે पोथी मोसीन तावे हे मी उपाश्रयभां आप रहे। ' एवं निक्खित्तपुव्वा भवइ' શ્રી આચારાંગ સૂત્ર : ૪
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy