SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ मर्मप्रकाशिका टीका श्रुतकंस्ध २ उ. ३ स. ३६ शय्येषणाध्ययननिरूपणम् ४२५ यूयम् वसत इति, ‘एवं णिक्खित्त पुया भवइ' निक्षिप्तपूर्वा भवति अस्माभिः पूर्वमेव आत्मार्थ निष्पादिता वर्तते इति, तथा 'परिभाइयपुया भवइ' परिभाजितपूर्वा भवति अस्माभिः पूर्वमेव परस्परं विभाजिता वसतिरियं वर्तते इति एवं परिभुत्तपुव्वा भवइ' परिभुक्तपूर्वा भवति अस्माभिरन्यैश्च पूर्वमेव परिभुक्ता उपभोग विषयी कृता वर्तते इति, तथा 'परिद्वविय पुष्वा भवई' परिष्ठापितपूर्वा भवति पूर्वमेव अस्माभिः परित्यक्ता इयं वसति वर्तते इति, यदि भगवन्तः तत्र भवन्तो वसतिमेतां नोपयोक्ष्यन्ते तहि वयमेनां परित्यक्ष्यामः इत्येवं रीत्या गृहस्थकृतच्छलकपटादिकं सम्यग् विज्ञाय साधुभिः सा उपाश्रयरूपा वसतिः परिहर्त्तव्या इति भावः, अथ छलकपटादि संभवेऽपि यथाऽवस्थित वसति गुणदोषादिकं व्याकुर्वन् साधुः गृहस्थेन पृष्टः सन् किं सम्यगेव व्याकरोति ? इत्याह-‘एवं वियागरेमाणे समियाए वियागरेइ ?' एवम् उक्तरीत्या वसति गुणदोषादिकं कुर्वन् किं सम्यगेव व्याकरोति ? इति शिष्येण पृष्टः सन् आचार्य आह-'हंता, भवइ' हन्त ! सम्यगेव ब्याकर्ता साघु भवन्ति इत्यर्थः॥३६॥ पूर्वा पहले खोलकर साधु को दिखला देते हैं कि इस उपाश्रय में आप लोग रहिये 'णिक्खित्तपुव्वा भवई' क्योंकि हमलोगोंने निक्षिप्तपूर्वा अपने लिये ही पहले बनवाया है 'परिभाइय पुव्वा भवई और परिभाजित आपस में बांट भी लिया है 'परिभुत्तपुवा भवई' और हम लोगोंने इस उपाश्रय रूप वसति-को पहले उपयोग भी कर लिया है 'परिविय पुच्चा भवई' हमलोगों ने बहुत पहले ही परिष्ठापितपूर्वा इस उपाश्रय रूप वसति का परित्याग भी कर दिया है इसलिये यदि आप जैन साधु लोग इस वसति रूप उपाश्रय का उपभोग नहीं करेंगे तो हमको इस उपाश्रय रूप वसति को छोड देगें एवं वियागरेमाणे' इस प्रकार गृहस्थ आवक के द्वारा छलकपटादि को जानकर साधु लोग को इस प्रकार के उपाश्रय में नही रहना चाहिये अब उक्तरीति से छलकपटादिक होने पर भी यथाववस्थित वसति के गुण दोषों का वर्णन करने वाले साधु के विषय में અમે એ નિક્ષિપ્ત પુર્વા એટલે કે અમારા માટે જ પહેલાં બનાવરાવેલ છે. તેમજ 'परिभाइय पुवा भवई' ५२मा पूर्ण सरसे , ५२२५२ मा पाडी बाधेरा छे. तथा 'परिभुत्तपुव्वा भवइ' परिसुरत पूर्वा-मेटले अमाये 40 पाश्रय३५ सतिना पडसा अपने ५५] बीघेत छ. तथा 'परिविय पुव्वा भवई' अमेये पहेलेथी प२ि०४ापित પૂર્વા એટલે કે આ ઉપાશ્રય રૂપ વસતિને પરિત્યાગ પણ કરી દીધેલ છે. તેથી જે આ૫ આ વસતિરૂપ ઉપાશ્રયને ઉપગ નહીં કરે તે અમે આ ઉપાશ્રય રૂ૫ વસતિને છોડી દઈશું આ પ્રમાણે ગૃહસ્થ શ્રાવકે દ્વારા કરાતા છળકપટાદિને જાણીને સાધુઓએ આવા ४२ना पाश्रयमा २९ नही ‘एवं वियागरेमाणे समियाए वियागरेइ' वे त પ્રકારથી છળકપટાદિને સંભવ હોવા છતાં પણ યથાવસ્થિત વસતિના ગુણનું વર્ણન કરવાવાળા સાધુના વિષયમાં શિષ્ય આચાર્યને પૂછ્યું કે આ સાધુ વસતિના ગુણદેષાદિનું आ. ५४ શ્રી આચારાંગ સૂત્ર : ૪
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy