SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ आचारांगसूत्रे पत्तव्याः । 'त्तिबेमि' इति ब्रवीमि-उपदिशामि इति भगवान् महावीर आह । इति द्वितीयस्य शय्याध्ययनस्य द्वितीयोदेवाः समाप्तः ॥ सू० ३४ ॥ तृतीयोद्देशकः प्रारभ्यतेमूलम्-से य णो सुलभे फासुए उंछे अहेसणिज्जे, णो य खल्लु सुद्धे इमेहिं पाहुडेहि, तं जहा-छायणओ, लेवणओ संथारदुवारपिहाणओ पिंडवाएसणाओ से य भिक्खू चरियारए ठाणरए मिसीहियारए सेज्जासंथारपिंडवाएसणारए संति भिक्खुणो एक्सक्खाइणो उज्जुया णियागपडिवन्ना अमायं कुव्यमाणा वियाहिया ॥सू० ३५॥ छाया-स च नो सुलमः प्रासुकः उछः अथ एषणीयः, नो च खलु शुद्धः एभिः प्राभृतकैः, तद्यथा-छादनतः, लेपनतः, संस्तारक द्वारपिधानतः पिण्ड पातैषणातः, स च भिक्षुः चर्यारतः स्थानरतः निपीधिकारतः शय्यासंस्तारपिण्डपातैषाणारतः सन्ति भिक्षुकाः एवमाख्यायिनः ऋजुकाः नियागप्रतिपन्नाः अमायां कुर्वाणा: व्याख्याताः सू० ३५॥ ___टोका-'शय्यैषणानामक द्वितीयाध्ययनस्य द्वितीयोदेश के अन्तिमसूत्रे शुद्धवसतिवर्णनं कृतम् अस्मिन् प्रस्तुते तृतीयोदेशके अशुद्धवसतिवर्णनं प्रस्तूयते-'से य णो सुलभे फासुए उंछे अहेसणिज्जे' आहारग्रहणार्थं स्थातुं प्रार्थयमानं श्रावकं साधुः दुर्लभशुद्धवसति प्रतिपादयनाह-स च उपाश्रयो नो सुलभः प्रासुकः अचित्तः, उछ: छादनादि-उत्तरगुणीय दोष द्वितीय शय्याध्ययन के तृतीयोद्देशक की हिन्दी टीकाशय्यैषणा नामक द्वितीय अध्ययन के द्वितीयोद्देशक के अन्तिम सूत्र में शुद्ध वसति का वर्णन किया गया है, इसलिये प्रसंगवश इस प्रस्तुत तीसरे उद्देशक में अशुद्ध वसति का वर्णन करते हैं-- टीकार्थ-'से य णो सुलमे फासुए उंछे अहेसणिज्जे' अशनादि चतुर्विध आहार ग्रहणार्थ जैन साधु को ठहरने के लिये प्रार्थना करने वाले श्रावक को साधु कहता है कि-शुद्ध वसति मिलना दुर्लभ है अथति उस प्रकार का शुद्ध वसतिरूप उपाश्रय अपासुक अचित्त और उच्छ-छादनादि-उत्तरगुण सम्बन्धी दोष रहित, एवं एषणीय-मूलोत्तर गुण सम्बन्धी दोष रहित और आधाकर्मादि ઉદ્દેશે ત્રીજો શષણ નામના બીજા ઉદ્દેશાના છેલ્લા સૂત્રમાં શુદ્ધ વસતિનું વર્ણન કરવામાં આવી ગયું છે. તેથી પ્રસંગવશાત્ આ પ્રસ્તુત ત્રીજા ઉદ્દેશામાં અશુદ્ધ વસતિનું વર્ણન ३२वामां आवे छे ટીકાર્થ–-અશનાદિ ચતુર્વિધ આહાર ગ્રહણાર્થ સાધુએ રહેવા માટે પ્રાર્થના કરવા पा श्रा५४ने साधु ४३ 3-से य णो सुलभे फासुए' शुद्ध पसती ३५ उपाश्रय प्रासुर मश्रित अर. 'उंछे' छावना उत्तर गुर समधीहप विनानी तथा 'अहेसणिज्जे' मेष. श्री सागसूत्र :४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy