SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ मर्मप्रकाशिका टीका श्रुतस्कंध २ उ. २ सू. ३४ शय्येषणाध्ययननिरूपणम् टीका-शय्याध्ययनस्य द्वितीयोद्देश वक्तव्यतामुपसंहरनाह-'एयं खलु तस्स भिक्खुस्स' एतत् खलु उपर्युक्तरूपे नवविधं कालातिक्रान्तादिरूपं कर्म तस्य भिक्षुकस्य साधोः 'भिक्खुणीए वा' भिक्षुक्या वा 'सामग्गियं' सामग्यम् समग्रत्वम् सम्पूर्ण भिक्षुत्वं साधुत्वरूपं बोध्यम्, ताश्व नवविधाः वसति क्रिया:-'कालइक्कंतु १ वट्ठाण २ अभिकता ३ चेव अणभिकंता ४ य । वज्जाय ५ महावज्जा ६ सावज्ज ७ मह ८ अप्पकिरिआ ९ य ॥१॥ कालातिक्रान्ता १ उपस्थाना २ अमिक्रान्ता ३ चैवानमिक्रान्ता च ४ । वा च ५ महावा ६ सावद्या ७ महासावद्या ८.अल्पक्रिया च ९ ॥ इति । एताश्च नव वसतयो नवभिः सूत्रैर्यथा. क्रमम् प्रतिपादिताः, तासु च अभिक्रान्ताल्पक्रिये साधूनां योग्ये शेषास्तु अयोग्याः प्रति अब शयपाध्ययन के द्वितीयोद्देशक की वक्तव्यता का उपसंहार करते हैं टीकार्थ-'एयं खलु तस्स भिक्खुस्स वा भिक्खुणीए वा, सामग्गियं त्ति बे मि' यही पूर्वोक्त कालातिक्रान्तादि रूपा कर्म उस संयमशील साधु और साध्वी का सामग्र्य-समग्रता सम्पूर्ण साधुत्व समझना चाहिये अर्थात्-नव प्रकार की पूर्वोक्त वसति क्रिया जैसे कि कालातिक्रान्तरूपा१, उपस्थानरूपार, अभिकान्त रूपा३ अनभिकान्तरूपा४, बज्यरूपा५, महावज्यरूपा६, सावद्यरूपा७, महा सावद्यरूपा८ और अल्प क्रियारूपा वसतिक्रियाओं का नौ सूत्रों के द्वारा यथाक्रम से प्रतिपादन किया गया है उन में दोही अभिक्रान्तरूपा चसति और अल्पक्रियारूपा वसति जैन साधु और जैन साध्वी के लिये योग्य समझी जाती है और चाकी सात प्रकार की वसति साधु और साध्वो के योग्य नहीं मानी जाती है ऐसा उपदेश चीतराग भगवान् श्री महावीर स्वामी ने गौतमादि गणधर शिष्यों को दिया है, ॥३४॥ द्वितीय शय्याध्ययन का द्वितीयोदेशक समाप्त हुआ હવે શવ્યાધ્યયનના બીજા ઉદ્દેશાના કથનને ઉપસંહાર કરે છે. 2014 - 'एयं खलु तस्स भिक्खुस्स वा भिक्खुणीए वा सामग्गियं तिबेमि' मा पूर्वात કાલાતિકાન્તાહિ રૂ૫ કર્મ એ સંયમશીલ સાધુ અને સાક્ષીની સમગ્રતા અર્થાત્ સંપૂર્ણ સાધુપણું સમજવું. અર્થાત્ નવ પ્રકારની પૂર્વોક્ત વસતિ ક્રિયા જેમ કે-કાલાતિકાન્તરૂપ ૧ ઉપસ્થાનરૂપા ૨ અભિક્રાન્તરૂપ ૩ અનભિકાન્તરૂપા વજ્ય રૂપ ૫ મહાવર્યરૂપ ૬ સાવવરૂપ ૭ મહાસાવધ રૂપા ૮ અને અલપ ક્રિયારૂપ ૯ વસતિ ક્રિયાઓનું નવ સૂત્ર દ્વારા યથાક્રમ પ્રતિપાદન કરવામાં આવેલ છે. તેમાં બેજ અભિકાંતરૂપા વસતિ અને અલ્પ ક્રિયારૂપ વસતિ જૈન સાધુ અને જૈન સાધ્વીને માટે યોગ્ય માનવામાં આવેલ છે. અને બાકીની સાત પ્રકારની વસતિ સાધુ અને સાધ્વી માટે મેં ગ્ય માનેલ નથી, આ રીતને ઉપદેશ વીતરાગ ભગવાન મહાવીર સ્વામીએ ગૌતમાદિ ગણધરને આપેલ છે. આ રીતે આ બીજા અધ્યયનને બીજો ઉદ્દેશ સમાપ્ત થયો. સૂત્ર ૩૪ श्री सागसूत्र :४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy