SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ आचारांगसूत्रे च्छंति, उवागच्छित्ता इयराइयरेहिं पाहुडेहिं वटुंति अयमाउसो ! सायजकिरिया यावि भवइ ।सू० ३१॥ छाया-इह खलु प्राचीनं वा प्रतीचीनं वा दक्षिणं वा उदीचीनं वा, सन्ति एकके श्रादाः भवन्ति, तेषां च खलु आचारगोचरो नो सुनिश्चितो भवति तं यावद् रोचमानैः बहून् श्रमणब्राह्मण मतिथिकृपणवनीपकान् यावत् समुद्दिश्य तत्र तत्र अगारिभिः अगाराणि चेतितानि भवन्ति तद्यथा-आयसानि वा (आदेशनानि पा) आयतनानि वा देवकुलानि वा यावद् भवनगृहाणि चा, ये भयत्रातारः तथाप्रकाराणि आयसानि वा (आदेशनानि वा) आयतनानि वा देवकुलानि वा सभा वा प्रपा वा यावद् भवनगृहाणि वा उपागच्छन्ति उपागम्य इतरेतरैः प्राभृतकैः इयम् आयुष्मन् ! सावधक्रिया चापि भवति ॥ सू० ३१ ॥ टीका-साम्प्रतं सावधक्रिया नामदोषमभिधातुमाह-'इह हि पाइणं वा पडीणं वा दाहिणं या उदीणं वा' इह खलु प्रज्ञापकप्रभृत्यपेक्षया प्राचीनं या प्रतीचीनं वा दक्षिणं वा उदीचीनं वा, प्राच्यादिदिक्षु 'संतेगइ या सड़ा भवंति' सन्ति एकके केचन श्राद्धा भवन्ति, 'तेसि च णं आयारगोयरे णो मुगिसंते भवति' तेषाञ्च खलु श्राद्धानां यद्यपि आचारगोचरः साध्वाचारविचारो नो सुनिश्चितो भवति सुनिश्चितरूपेण ज्ञातो न भवतीत्यर्थः 'तं जाव रोयमाणेहिं' तथापि तं साधु यावत् श्रद्दधानः प्रतीयमानैः रोचमानैः श्राद्धैः 'बहये समणमाहण अतिहि किवण वणीमए' बहून् अनेकान् श्रमण ब्राह्मणअतिथिकृपणवनीपकान् अब सायद्यक्रिया नाम के दोष को बतलाते हैंटीकार्थ-'इह खलु पाईणं या, पडीणं वा, दाहिणं वा, उदीणं वा संतेगड्या सड़ा भवंति, तेसिंचणं आयारगोयरे णो सुणिसंते भवइ यहाँ पर प्रज्ञापक पुरु. षकी अपेक्षा से पूर्वदिशा में या पश्चिम दिशामें या दक्षिण दिशामें या उत्तर दिशामें कोई दो एक श्राद्ध-श्रद्धालु श्रावक गृहपति वगैरह होते हैं, किन्तु उन गृहपति श्रद्धाल श्रावक को जैन साधुओं के आचार विचार का सुनिश्चित रूप से पता नहीं रहता है तथापितं जाव रोयमाणेहिं'-उन साधु को यावत् श्रद्धा पूर्वक आदर करते हुएऔर विश्वास करते हुए वे अगारी सागारिक गृहपनि वगैरह गृहस्थ श्रावक-'बहवे समणमाहणअतिहि किवणवणीमए' बहुत से श्रमण चरक હવે સાવઘક્રિયા નામને દેષ બતાવવામાં આવે છે – Astथ-इह खलु पाईणं वा पडीणं वा' मही या अर्थात् प्रज्ञा५४ ५३पनी अपेक्षाथी पूर्व ६शामा मया पश्चिम दिशामा १२ 'दाहिणं वा उदीणं वा' क्षिर शाम उत्तर दिशामा 'संतेगइया सड्ढा भवंति' s श्रद्धावान् श्राप डाय छे. ५२'तु 'तेसिं च णं आयारगोयरे' में श्रद्धा श्राप४ने साधुमाना आया२ वियानी ‘णो सुणिसंते भवई' निश्चित ते तय हाती नथी. तो पy 'तं जाव 'रोयमाणेहि मे साधु प्रत्येना यातू શ્રદ્ધા પૂર્વકના આદરભાવથી તેમના પ્રત્યે વિશ્વાસ કરીને એ શ્રાવક ગૃહપતિ વિગેરે श्री सागसूत्र :४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy