SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ मर्मप्रकाशिका टीका श्रुतस्कंघ २ उ. २ सू. ३० - ३१ शय्येषणाध्ययननिरूपणम् ४०५ " जाणिवा' आयतनानि वा 'जाव भवणगिहाणि वा' यावत् देवकुलानि वा सभा वा प्रपा वा पण्यगृहाणि वा पण्यशाला वा यानगृहाणि वा, यानशाला वा, सुधाकर्मान्तानि वा, दकर्मान्तानि वा वर्धकर्मान्तानि वा वल्कलकर्मान्तानि वा श्मशानकर्मान्तानि वा शुन्यागारकर्मान्तानि वा गिरिकर्मान्तानि वा कन्दराकर्मान्तानि वा शैलोपस्थापनकर्मातानि वा भवनगृहाणि वा पूर्वोक्तश्राद्धनिर्मितानि अगाराणि 'उवागच्छंति' उपागच्छन्ति 'उवागच्छत्ता' उपागम्य 'इयराइयरेहि' इतरेतरैः अन्योन्यैः 'पाहुडेहि' प्राभृतकैः उपायनरूपैः 'वर्हति' व्यवहरन्ति यदि उपयोगं कुर्वन्ति तर्हि 'अयमाउसो ?' हे आयुष्मन् ! शिष्य ! इयम् 'महावज्जकिरिया यावि भव' महावर्ज्यक्रिया चापि भवति, तस्मात् साधुमिः महावर्ज्य - क्रियानामदोषभिया तत्र वासो न कर्तव्यः, अन्यथा संयमात्मविराधना स्यात् ॥ सू० ३०॥ मूलम् - इह खलु पाईणं वा पडीणं वा दाहिणं वा उदीणं वा संतेगइया सङ्ग्रा भवंति तेसिं च णं आयारगोयरे णो सुणिसंते भवइ, तं जाव रोयमाणेहि बहवे समणमाहणअतिहिकिवणवणीमए जाव समुद्दिस्त तत्थ तत्थ अगारीहिं अगाराई चेतिआई भवंति तं जहाआपसणाणि वा आयतणाणि वा देवकुलाणि वा, जाव भवणगिहाणि वा, जे भयंतारो तहप्पगाराई आएसणाणि वा आयतणाणि वा देवकुलाणि वा सहाओ वा पत्राणि वा जाव भवणगिहाणि वा उवागकरने वाले जैन साधु लोग इस प्रकार के आपस गृहों को आयतनों को या देवकुलों को या यावत् सभा गृह वगैरह तथा प्रपा पानीय शाला प्रभृति भवनगृह पर्यन्त में 'उबागच्छति' - आ जाते है और यहाँ 'उवागच्छित्ता' वहां आकर 'इयराइयरेहिं पाहुडेहिं वति' परस्पर में प्राभृत उपायन भेंट के रूपमे परस्पर उन गृहों को उपयोग में लाते है- 'अथमाउसो' हे आयुष्मन् शिष्य ! उन जैन साधुओं के लिये - 'महावज्जकिरिया यावि भवद्द' यह महावज्य क्रिया नाम का दोष माना जाता है इसलिये संयम पालन करने वाले जैन साधु इस प्रकार के उपाश्रय में नही रहें ||३०|| डाने 'जाव भगिहाणि वा' यापत् सभागृह तथा पानीयशाणा विगेरे लपनगृड 'पर्यन्तभां 'उवागच्छंति' खावी लय हे भने 'उवागच्छित्ता' त्यां व्याधीने 'इयराइयरे हिं पाहुडेहिं वट्टंति' मन्यो अन्य लेट ३ये मे गृहोने उपयोगमा सावे छे. 'अयमाउसो !' डे आयुष्मन् 'महावज्जकिरिया यावि भवइ' थे प्रमाणे ४२पाथी या जैन साधुयाने भा વય ક્રિયા નામના દેષ લાગે છે. તેથી સયમનું પાલન કરવાવાળા સાધુએ આવા प्रारा उपाश्रयमनिवास पुरषो नहीं ॥ सू. ३० ॥ શ્રી આચારાંગ સૂત્ર : ૪
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy