SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ मर्मप्रकाशिका टीका श्रुतस्कंध २ उ. २ सू० २६-२७ शय्येषणाध्ययननिरूपणम् ३८७ नक्रियारूपदोपो भवति तस्मात् ग्लानादिकारणं विना न तत्र पुनर्वासो युक्तः, । सू० २६॥ मूलम्-इह खलु पाईणं वा, पडीणं वा, दाहीणं वा उदीणं वा संतेगइया सड्ढा भवंति, तं जहा-गाहावइ चा, गाहावइभारिया वा गाहावइपुत्ते वा, माहावइधूया वा, सुण्हा वा धाई वा जाव कम्मकरीओ वा, तेसिं च णं आयारगोयरे णो सुणिसंते भवइ, तं सदहमाणेहि, तं पत्तियमाणेहिं, तं रोयमाणेहिं बहवे समणमाण अतिहि किवण वणीमए समुदिस्स तत्थ तत्थ अगारीहिं अगाराइं चेतिआई भवंति, तं जहा-आएसणाणि वा, आयतणाणि वा, देवकुलाणि वा, सहाओ वा, पवाणि वा, पणियगिहाणि वा, पणियसालाओ वा, जाणगिहाणि वा, जाणसालाओ वा, सुहा कम्मंताणि वा, दम्भकम्मंताणि वा, बद्धकम्मताणि वा, वक्कयकम्मंताणि वा, वणकम्मंताणि वा, इंगालकम्मंताणि वा, कटकम्मंताणि वा, सुसाणकम्मंताणि वा, संतिकम्मंताणि वा, सुण्णागारकम्मंताणि वा, गिरिकम्मंताणि वा, कंदराकम्मंताणि वा, सेलोपटाणकम्मंताणि वा, भवणगिहाणि वा जे भयंतारो तहप्पगाराई आएसणाणि वा, आयतणाणि वा, देवकुलाणि वा, सहाओवा, पवाणि 'वा पणियगिहाणि वा, पणियसालाओवा, जाणगिहाणि बा, जाणसा. लाओ वा, सुहाकम्मंताणि वा, दम्भकम्मंताणि वा, बद्धकम्मंताणि वा, सुसाणकम्मंताणि वा जाय भवगिहाणि वा, तेहिं ओवयमाणेहिं ओवयंति, अयमाउसो! अभिक्कंतकिरिया यावि भवइ ॥सू० २७।। ___ छाया-इह खलु प्राचीनं वा प्रतिचीनं वा दक्षिणं वा उदीचीनं वा सन्ति एकके श्राद्धा भवन्ति, तद्यथा-गृहपतिर्वा, गृहपति भार्या वा, गृहपतिपुत्रो वा गृहवतिदुहिता वा, स्नुषा वा, धात्रीवा यावत् कर्मकरी वा, तेषाञ्च खलु आचारगोचरो नो सुनिश्चितो भवति, तं श्रदधानः तं प्रतीयमानैः तं रोचमानैः बहून् श्रमण ब्राह्मणअतिथिकपणवनीपकान् समुद्दिश्य तत्रतत्र साधु को बिमारी वगैरह कारण के बिना हो फिर से शीघ्र ही उसी उपाश्रय में आकर नहीं रहना चाहिये ।। २६ ॥ સાધુએ ખિમારી વિગેરે કારણ વિના જ ફરીથી જહિંદ પાછા આવીને એ જ ઉપાશ્રયમાં २२ नडी. ॥ १. २६॥ श्री मायारागसूत्र :४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy