SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ ३८८ आचारांगसूत्रे अगारभिः अगाराणि चेतितानि भवन्ति, तद्यथा - आयसानि वा, आयतनानि वा, देवकुलानि वा, सभा वा प्रपा वा पण्यगृहाणि वा, पण्पशाला वा, यानगृहाणि वा, यानशाला वा सुधाकर्मान्तानि वा, दर्भकर्मान्तानि वा वर्धकर्मान्तानि वा, वल्कलकर्मान्तानि वा, वनकर्मान्तानि वा, अङ्गारकर्मान्तानि वा, काष्ठकर्मान्तानि वा, श्मशानकर्मान्तानि वा, शान्तिकर्मान्तानि वा शून्यागारकर्मान्तानि वा, गिरिकर्मान्तानि वा कन्दराकर्मान्तानि वा शैलोपस्थापनकर्मान्तानि वा भवनगृहाणि वा, ये भयत्रातारः तथाप्रकाराणि आयसानि वा, आयतनानि वा, देवकुलानि वा, सभा वा प्रपा वा, पण्यगृहाणि वा, पण्यशाला वा, यानगृहाणि वा यानशाला वा, सुधाकर्मान्तानि वा दर्भकर्मान्तानि वा वर्धकर्मान्तानि वा श्मशानकर्मातानि वा यावद् भवनगृहाणि वा, तैः अवपतद्भिः अवपतन्ति, इयम् आयुष्मन् ! अभिक्रान्तक्रिया चापि भवति ॥ सू० २७ ॥ टीका-पूर्वमुपस्थानक्रियादोषः प्रतिपादितः सम्प्रति अभिक्रान्तक्रियाम् उपयुक्तक्रियारूपां प्रतिपादयितुमाह-' इह खलु पाईणं वा पडोणं वा दाहिणं वा उदीणं वा' इह खलु प्राचीनं वा प्रतीचीनं वा दक्षिणं वा उदीचीनं वा प्रज्ञापत्र प्रभृत्यपेक्षया प्राच्यादिदिक्षु 'संतेगइया' सन्ति विद्यमाना एक केचन 'सङ्का भवति' श्राद्धाः प्रकृतिभद्रकाः श्रद्धाशीलाः श्रावका वा भवन्ति - स्युः, गृहपत्यादयो वा भवेयुः तानेव नामग्राहमाह 'तं जहा - गादावई वा ' तद्यथा-गृहपतिर्वा, 'गाहावइभारिया वा' गृहपतिभार्या वा 'गाहावइपुत्ते वा' गृहपतिपुत्रो वा 'गाहावइधूया वा' गृहपति दुहिता वा, 'सुन्हा वा' स्नुषा वा, गृहपतिपुत्रवधूः 'घाई वा' धात्री वा 'जाव कम्मकरीओ वा' यावत् - दासो वा दासी वा कर्मकरो वा कर्मकरी वा परिचारिका वा स्यात्, 'तेसिंच णं आयारगोयरे णो सुनिसंते भवइ' तेषाञ्च इस से पहले उपस्थान नामका क्रिया दोष बतला चुके हैं अभी उपभुक्त रूप अभिक्रान्त क्रिया का प्रतिपादन करते हैं टीकार्थ- 'इह खलु पाईणं वा, पडीणं वा दाहिणं वा, उदीणं वा, संतेगइया सड्डा भवति' इस जगत में पूर्वदिशा या पश्चिम दिशा तथा दक्षिण दिशा या उत्तर दिशा में कोई श्रद्धाशील प्रकृति भद्रक श्रावक होते हैं, 'तं जहा- गाहा वई चा, गाहावर भारिया वा, गाहावर पुत्ते वा, गाहावइ धूयाबा, सुण्हा वा, धाईया, जाव -कम्मकरीओ वा' जैसे-गृहपति-गृहस्थ श्राचक हो या गृहपति की આનાથી પહેલા ઉપસ્થાન નામના ક્રિયા દોષ કહી દીધેલ છે. હવે ઉભુંક્ત રૂપ અભિકાંત ક્રિયાનું પ્રતિપાદન કરવામાં આવે છે.-- टीडार्थ - 'इह खलु पाईणं वा पडणं वा ' આ જગતમાં પૂર્વ શામાં કે પશ્ચિમ हिशाभां ' दाहिणं वा उदीर्ण वा' दक्षिणु दिशाभां के उत्तर दिशामा 'संतेगइया सड्ढा भवति' अर्थ अर्ध श्रद्धाशीस अतिलः श्राप होय हे 'तं जहा' प्रेम डे ' गाहावइ वा' गृड पति गृहस्थ श्राप होय अथवा 'गाहावइ भारिया वा' गृहपतिती पत्नी होय अथवा 'गाहावइ पुत्ते वा' गृहपतिना पुत्र होय अथवा 'गादावइ धूया वा' गृहपतिनी न्या શ્રી આચારાંગ સૂત્ર : ૪
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy