SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ आचारांगसूत्रे मूलम्-आयाणमेयं भिक्खुस्स गाहावइहि सद्धिं संवसमाणस्स इह खलु गाहावइणीओ वा, गाहावइधूयाओ का, गाहावइसुण्हाओ वा, गाहावइधाईओ वा, गाहावइ दासीओ वा, गाहावइकम्मकरीओ वा, तासिं च णं एवं वृत्तपुव्वं भवइ, जे इमे भवंति समणा भगवंतो जाय उवरया मेहुणधम्माओ णो खलु एतेसि कप्पइ मेहुणधम्म परियारणाए आउहित्तए जा य खलु एएहिं सद्धि मेहुणधम्म परियारणाए आउट्टा विजा पुत्तं खलु सा लभेजा, ओयस्सि तेयस्सि यच्चसि जसस्लि संपराइयं आलोयणदरिसणिज्जं एयप्पगार जिग्घोस सोचा णिसम्म तासि च णं अण्णयरी सड्डी तं तवस्सि भिक्खु मेहुणधम्मपरियारणाए आउट्टावेजा, अह भिक्खू णं पुव्योवदिदा एस पइण्णा, एस हेऊ जाव जं तहप्पगारे सागारिए उबस्तए णो ठाणं वा सेज्जं वा निसीहियं चेतेजा।सू०१६॥ सेजाज्झयणस्स पढमोदेसो समत्तो ॥ छाया-आदानमेतत् भिक्षुकस्य गृहपतिभिः सार्द्ध संवसतः, इव खलु गृहपत्न्यो वा, गृह पति दुहितरो वा गृहपति स्नुषा वा गृहपति धाच्यो वा, गृहपति दास्यो वा, गृहपति कर्मः कों वा, तासां च खलु एवम् उक्तपूर्व भवति-ये इमे भवन्ति श्रमणाः भगवन्तः यावत् उपरता मैथुनधर्मात् नो खलु एतेषां कल्पसे मैथुनधर्मपरिचारणाय आकूट यितुम् या च खलु एतैः सार्द्धम् मैथुनधर्म परिचारणाय आकूट येत् पुत्र खलु सा लभेत, ओजस्विनं तेजस्विनं वर्चस्विनम् यशस्विनम् संपरायम् आलोकनदर्शनीयम् एतत्प्रकारम् नि?षं श्रुत्वा निशम्य तासाञ्च खलु अन्यतरा श्राद्धा तं तपस्विनं भिक्षु मैथुनधर्मपरिचारणाय आकूटयेत् अथ भिक्षुणां पूर्वोपदिष्टा एषा प्रतिज्ञा, एष हतुः यावत् यत् तथाप्रकारे सागारिके उपाश्रये नो स्थानं चा शय्यां वा निषीधिको वा चेतयेत् ॥१६। टीका-क्षेत्रशय्यामधिकृत्य पुनरपि विशेष वक्तुमाह-आयाण मेयं' आदानम्-कर्मोंपादानम् कर्मबन्धकारणम् एतत-वक्ष्यमाणो गृहपतिभिः साध भिक्षुकस्य उपाश्रये निवास:, क्षेत्रशय्या को ही लक्ष्यकर विशेष कुछ फिर बतलाना चाहते हैंटीकार्थ-'आयाणमेयं भिक्खुस्स गाहावइहिं सद्धिं संवसमाणस्स' एतत् अर्थात् साधु का सपरिवार गृहपति-गृहस्थ श्रावक के साथ उपाश्रय में रहना, आदानક્ષેત્રમાને જ ઉદેશીને ફરીથી વિશેષ કથન કરે છે. थि--'आयाणमेय भिक्खुस्स गाहावइहिं सद्धिं संवसमाणस्स' परिवा२या २५ શ્રાવકના સાથે ઉપાશ્રયમાં રહેવું એ સાધુને માટે કર્મબંધનું કારણ છે. કેમ કે સપરિવાર વાળા ગૃહસ્થની સાથે ઉપાશ્રયમાં નિવાસ કરતાં એવા સાધુને કર્મબંધ એ માટે श्री सागसूत्र :४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy