SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ मर्मप्रकाशिका टीका श्रुतस्कंध २ उ. १ सू० १५ शय्येषणाध्ययननिरूपणम् ___३६१ वा, तरुणी वा, कुमारी अलंकृतविभूषितां प्रेक्ष्य अथ भिक्षुः उच्चायचं मनः कुर्यात्, इदृशी या सा नो वा ईदृशी' इति वा खलु ब्रूयात, इति वा मनः स्वदेत, अथ भिक्षणां पूर्वोपदिष्टा एषा प्रतिज्ञा, एष हेतुः, एतत् कारणम्, एष उपदेशः यत् तथाप्रकारे उपाश्रये नो स्थान या शय्यां वा निपोधिकां वा चेतयेत् ।। सू०१५॥ ____टीका-क्षेत्रशय्यामेवाधिकृत्य विशेषं वक्तुमाह-'आयाणमेयं' आदानम् कर्मोपादान कारणम् एतत्-सागारिकगृहपत्यादिभिः सार्धम् साधूनामुपाश्रये निवासः, तदेवाह'मिक्खुस्स गाहायइहिं सद्धि भिक्षुकस्य साधोः गृहपतिभिः सार्द्धम् 'संवसमाणस्स' संवसतः उपाश्रये निवासं कुर्वतः आदानमेतदिति पूर्वेणान्त्रयः, तथाहि इह खलु गाहावइस्स' इह खलु उपाश्रये वसतीगृहपतेः गृहस्थस्य 'कुंडले वा गुणे वा मणी वा' कुण्डलं बा, गुणो वा रसनारूपं गुगम्, मणिं वा-पद्मरागमरकतप्रभृतिमणि 'मोत्तिए वा' मौक्तिकं वा मौक्तिकमणिम् 'हिरण्णेसु वा मुक्ण्णेसु वा कडगाणि वा' हिरण्येषु वा सुवर्णेषु वा रचितानि कटकानिक्लयरूपहस्तभूषणानि, 'तुडियाणि वा त्रुटितानि वा अङ्गदरूप बाहुभूषणानि 'तिसराणि फिर भी क्षेत्र शय्या को ही लक्ष्य कर विशेष बात बतलाते हैं टीकार्थ-'आयाणमेयं भिक्खुस्स गाहावइहिं सद्धिं संवसमाणस्स' एतत् यह सागारिकउपाश्रय में निवास करना साधुओं के लिये आदान है अर्थात् कर्म बन्धन का कारण माना जाता है क्योंकि गृहपति-गृहस्थ आवकों के साथ उपाश्रय में निवास करते हुए भिक्षु-साधु के मन में वक्ष्यमाणरीति से अनेकों संकल्प विकल्प हो सकता है जैसे कि 'इहखलु गाहावइस्म कुंडले वा' उस उपाश्रय में रहते हुए गृहपति-गृहस्थ ायक के कुण्डल को या 'गुणे वा' रशना-कन्दोरा रूप गुण को या 'मणी वा पराग मरकत वगैरह मणि को या 'मोत्तिए चा' मौक्तिक-मोती को अर्थातू मुक्तामणी को या 'हिरणे चा सुवण्णे वा कडगाणि चा' हिरण्य सुवर्ण का रचित कटक-वलय या 'तुडियाणी वा' त्रुटित को या अंगद-केयूर बाजूबन्ध को अर्थात् बाह भूषणों को अथवा 'तिसरगाणि वा त्रिसरे तीन लडी की हाटों ક્ષેત્રશસ્યાને જ ઉદ્દેશીને વિશેષ કથન કરે છે. -'आयाणमेयं भिक्खुस्स' सामा२ि४ उपाश्रयमा सेट है 23थना माना निवास કરે તે સાધુ કે સાધ્વીને આદાનનું કારણ છે. અર્થાત્ કર્મબંધનું કારણ માનવામાં આવે છે. भई 'गाहावइहिं सद्धिं संवसमाणस्स' य श्रापानी सा उपाश्रयमा निवास ४२१॥4॥ साधु साध्वीना भनमा मने प्र०२ना स४६५ याय छे भ3-'इह खलु गाहावइस्स कुंडले वा' 2 पाश्रयमा रहेन।२। पति २५ श्रा५४ जाने २५५4 'गुणे वा हराने है 'मणी वा मोत्तिए वा' ५५२२॥ भ२४त विगेरे भायो । भातान. अर्थात् मुतामलिन 424'हिरण्णे वा सुवण्णे वा' यांसी सोनाथी मनावेसी 'कडगाणि वा तुडियाणि वा' ४१ मा भ' मर्यात सायना मासूपणाने अथवा 'तिसरगाणि वा' र स२पामा ने मथा आ०५६ श्री सागसूत्र :४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy