SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ मर्मप्रकाशिका टीका श्रुतस्कंध २ उ. १ सू० १४ शन्येषणाध्ययननिरूपणम् ३५९ स्वार्थाय - स्वार्यमित्यर्थः 'अगणिकार्य' अग्निका यम्-अग्निकायिकजीवम् अग्निमित्यर्थ: 'उज्जालिज्जा वा' उज्ज्वालयेद् वा 'पज्जालिज्ज वा' प्रज्वालयेद् वा 'विज्झाविज्ज वा' विध्यायद् वा - निर्वापयेदित्यर्थः 'अह भिक्खु उच्चावयं मणं नियंछिज्जा' अथ स भिक्षुः उच्चावचं मनः कुर्यात्, तत्र उच्च तावद् मनः अग्निकार्य मा उज्ज्वालयन्तु, अवचं तावद् मनः अग्निकायम् उज्ज्वलयन्तु इत्येवंरूपम् उच्चावचं मनो बोध्यम्, तदेव स्फुटीकुर्वन्नाह - 'एए खल अगणिकार्य उज्जातु वा मा वा उज्जालेतु' एते तावत् गृहपत्यादयः अग्निकायम् उज्ज्यालयन्तु वा, मा वा उज्ज्वालयन्तु 'एवम् 'पज्जालेंतु वा मा वा एज्जालेतु' प्रज्वालयन्तु वा मावा प्रज्वालन्तु एवम् 'विज्झाविंतु वा मा वा विज्झाविंतु' विध्यापयन्तु वा मा वा विध्यापयन्तु इत्येवं मनसि द्वैविध्यं विचिकित्सा वा स्यात् तथा च संयमात्मविराधना भवेत्, अतएवाह - 'अह भिक्खूणं पुव्वोषदिट्ठा एस पइण्णा' अथ भिक्षूणां साधूनां कृते पूर्वोपदिष्टा पूर्व तदुक्ता एषा प्रतिज्ञा संयमपालननियमः 'एस हेऊ' एप हेतुः 'एयं कारणे' एतत् कारणम् 'एस उवदेसे' एष उपदेश: 'जं तहपगारे उवस्सए' यत् तथाप्रकारे गृहपतिभिः उज्जालेज्ज वा पज्जालेज्ज वा' को उज्ज्वलित तथा प्रज्वलित करेगा और 'विज्झावेज्ज वा' उस प्रज्वलित अग्निको युझावेगा, इसलिये 'अह भिक्खु उच्चावयं मणं नियंछिज्जा' वह भिक्षुक-भाव साधु उच्चावच अनेक प्रकार का मनमें तर्क वितर्क या ऊंचा नीचा विचार करेगा -'एस खलु अगणिकार्य उज्जा तु वा' जैसे कि ये गृहस्थ अग्नि को भले ही उज्ज्वलित करें या 'मा वा उज्जालेंतु' नहीं करे एवं 'पज्जाले तु वा मा वा पज्जालेंतु' प्रज्वलित करें या नही करें, तथा 'विज्झाविंतु वा, मा वा विज्झाबंतु' उस प्रज्वलित अग्नि को बुझावें या नहीं बुझावें इस प्रकार के मन में द्वैविध्य यर्थात् दुविधा या विचिकित्सा संशय उत्पन्न होने से संयम आत्म विराधना होगी इसीलिये कहा है कि 'अह भिक्खू णं पुत्र्योवदिट्ठा एस पइण्णा' उस भिक्षुक-संयमशील साधु के लिये पूर्वोपदिष्ट-भगवान् तीर्थकृत ने पहले बतलायी गयी यह प्रतिज्ञा है वा पज्जालेज्ज वा' अभियने सणगावशे अने प्रत्यक्षित हरशे तथा 'विज्जावेज्ज वा मे अवक्षित भनिने खोलवशे तेथी 'अह भिक्खु उच्चावयं मगं नियंच्छिज्जा में संयमशील સાધુ કે સાક્ષીના મનમાં તર્ક વિતર્ક થશે અને ઉંચાનીચે વિચાર કરશે જેમ ડે'एस खलु अगणिकाय उज्जालेंतु वा पज्जालेंतु वा' मा गृहस्थ अग्निने लले सजगावे अन्वसित रे अथवा 'मावा पज्जालेंतु' न समजावे हे अन्वसित न उरे तथा 'बिज्झा चिंतु वामा वा विज्झाविंतु' मे अवसित अग्निने मोसवे अगर न सोसवे भाषा प्रहारथी મનમાં દુગ્ધા અર્થાત્ સશય ઉત્પન્ન થવાથી સયમ આત્મ વિરાધના થશે તેથી કહ્યું છે - 'अह भिक्खूणं पुम्बोदिट्टा एस पइण्णा' में संयमशील साधु है साहची भाटे लगवान् તીથ કરે પહેલેથી ઉપદેશેલ આ પ્રકારની પ્રતિજ્ઞા છે કે સયમ નિયમ વ્રતનું પાલન શ્રી આચારાંગ સૂત્ર : ૪
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy