SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ ३५८ आचारांगसूत्रे मूलम्-आयाणमेयं भिक्खुस्स गाहावइहिं सद्धिं संवसमाणस्त इह खलु गाहावइ अप्पणो स अट्ठाए अगणिकायं उज्जालेज वा पज्जालेज वा, विज्झालेज वा, अह भिक्खू उच्चावयं मणं णियछेज्जा, एते खलु अगणिकायं उज्जालेंतु वा मा वा उज्जालेतु पज्जालेंतु वा मा वा पज्जालेंतु जाय मा वा विज्जावेतु अह भिक्खूणं पुव्योदिट्टा एस पइण्णा एस हेऊ जाव जं तहप्पगारे उवस्तए णो ठाणं वा णिसीहियं वा चेतेजा ॥सू० १४॥ ___ छाया-आदानमेतत् भिक्षुकस्य गृहपतिमिः सार्द्धम् संवसतः, इह खलु गृहपतिः आत्मनः स्वार्थाय अग्निकायम् उज्ज्वाल ये द् वा प्रज्वालयेद् वा विध्यापयेद् वा अथ भिक्षुः उच्चावचं मनः कुर्यात्, एते खलु अग्निकायम् उवज्ज्यालयन्तु वा मा वा उज्ज्यालयन्तु, प्रज्यालयन्तु मा पा प्रज्वालयन्तु यावद् मा वा विध्यापयन्तु, अथ भिक्षणां पूर्वोपदिष्टा एषा प्रतिज्ञा, एष हेतु :, यावद्-यत् तथा प्रकारे उपाश्रये नो स्थानं या शय्या या निषोधिका वा चेतयेद् । सू०१४।।। टीका-पुनरपि सागारिकोपाश्रये साधूनां निवासनिषेधमाह-'आयाणमेय' आदानम् कर्मोपादानकारणम् एतत्-साधूनां सागारिकोपाश्रये वासः तदेवोपपादयन्नाह-'भिक्खुस्स गाहावइहिं सदि' भिक्षुकस्य साधोः गृहपतिभिः सार्द्धम् 'संवसमाणस्स' संवसतः, कथं कर्मोपादानं स्यात् तदाह-'इह खलु गाहावई' इह खलु गृहपतिः 'अप्पणो सयट्टाए' आत्मनः टीकार्थ-फिर भी सागारिक उपाश्रय-गृहस्थकमकान में साधु का निवास का निषेध बतलाते हैं-'आधाणमेयं भिक्खुस्स' एतत्-अर्थात् साधुओं का सागारिक उपाश्रय में निवास करना आदान-कर्मादान का कारण माना जाता है अर्थात् साघु को सागारिक आश्रयस्थान में रहने से कर्म बन्ध होता है क्योंकि 'गाहावइ सद्धिं' गृहपति-गृहस्थों के साथ उपाश्रय अर्थात् गृहस्थ के निवास स्थान में निवास करते हुए साधु के मन में अनेकों उद्वेग उत्पन्न हो सकते हैं क्यों कि 'इह खलु गाहवाइ' उस उपाश्रय में रहने वाले गृहपति-गृहस्थ श्रावक अप्पणो स अट्ठाए' अपने स्वार्थ के लिये 'अगणिकाय' अग्निकाय ફરીથી સાગારિક વસતીમાં સાધુના નિવાસના નિષેધનું કથન કરે છે. 2014-'आयाणमेय भिक्खुस्स' साधु, साथी सा४ि उपाश्रयमा निपास કરે એ આદાન અર્થાત્ કર્મોપદાનનું કારણ માનવામાં આવે છે. અર્થાત્ સાધુ કે साची सामा२ि४ निवासस्थानमा २उपाथी धन थाय छे. भ 'गोहायइहिं सदि संवसमाणस्स' गृहपात गृहस्थानी साथ पाश्रयमा नियास ४२ना२। साधुना भनमा मन २Sal Grपन्न या सन २३ छ. भ'इह खलु गाहावइ अप्पणो सअट्टाए' से मायस्थानमा २खना। पति श्री पाताना ७५ये। भाट 'अगणिकाय उज्जालेज શ્રી આચારાંગ સૂત્ર : ૪
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy