SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ २६६ आचारांगसूत्रे तमायाए तत्थ गच्छेज्जा, तत्थ गच्छित्ता पुवामेव उत्ताणए हत्थे पडिग्गहं कटु इमं खलु त्ति आलोएज्जा, णो किंचिवि णिगृहेजा ॥१०॥ छाया-स एकतरः मनोज्ञं भोजनजातं प्रतिगृह्य प्रान्तेन भोजनेन प्रतिच्छादयति, मा मेयं दर्शितं सत् दृष्ट्वा खलु स्वयम् आदद्यात्, आचार्यों वा उपाध्यायो वा प्रवर्ती वा स्थविरो चा यावद् गणावच्छेदको वा, खलु कस्यापि किश्चिदपि दातव्यं स्यात्, मातृस्थान संस्पृशेत, नो एवं कुर्यात, स तदादाय तत्र गच्छेत, तत्र गत्वा पूर्वमेव उत्ताने हस्ते प्रतिग्रहं कृता इदं खलु इदं खलु इति भालोचयेत्. नो किश्चिदपि निगूहेत ॥ सू० १.४ ॥ टीका-साधुभिः साध्वीभिश्च मायाछलकपटादिकं न कदापि कर्तव्यमिति प्रतिपादयितुमाह-'से एगइओ' स पूर्व क्तो भावभिक्षुः एकतरः कश्चित् 'मणुन्नं भोयण जाय' मनोज्ञम् सरसं स्वादिष्टं भोजनजातम् अशनादिकमाहारजातम् 'पडिगाहित्ता' प्रतिगृह्य-गृहीत्वा 'पंतेण भोयणेण' प्रान्तेन-नीरसेन भोजनेन 'पलिच्छाएति' प्रतिच्छादयति-आच्छादयति आच्छाद्य यदि वक्ष्यमाणरीत्या कथयति-मामेयं दाइयं संत' मा न खलु मेयम्-आहारजातम् मयादर्शितं सत् आचार्यादिभ्यो दातव्यं वर्तते अपितु ' दणं सयमायए' दृष्ट्वा खलु स्वयम् आद. धात् गृह्णीयाद नदाह-'आयरिए वा' आचार्यों वा अनुयोगधरः 'उज्झाए वा' उपाध्यायो कार्थ-अब साधु और साध्वी को छलकपटादिक कभी भी नहीं करना चाहिये यह बतलाते हैं 'से एगइओ मणुन्नं भोयणजायं पडिगाहित्ता, पंतेण भोयणेण पलिच्छा येति' वह पूर्वोक्त एकतर कोई एक साधु मनोज्ञ-सरस स्वादिष्ट योजन जात अशनादि चतुर्विध आहार जात को ग्रहण कर यदि प्रान्त अर्थात नीरस भोजन से उस को आच्छादित कर-ढांक कर ऐसा वक्ष्यमाण रीति से कहे कि-मामेयं दाइयं संतं, दट्टणं सयमायए' इस आहार जात को में आचार्य वगैरह को दिखलाकर नहीं दूगा क्योंकि यह भोजन बहुत नीरस अर्थात् खराब है इसलिये आचार्यादि को देना ठीक नहीं है अपितु देखकर स्वयं ले लेवें, आचार्यादिका नाम लेकर बतलाते हैं-'आयरिए वा उवज्झाए वा, पवित्ती वा, थेरे वा, जाव गणावच्छेइए वा, णो खलु कस्सवि किंचिवि दायव्वं सिया' चाहे आचार्य હવે સાધુ અને સાર્વીએ છળકપટાદિ કરવાના નિષેધનું કથન સૂત્રકાર કરે છે टीथ-से एगइओ' ते पूर्वरित ४ साधु 'मणुन्नं भोयणजाय' मनोज्ञ स्वादिष्ट मशन यतुविध माहार तने, 'पडिग्गाहित्ता' गृह परीने 'पंतेण भोयणेण' ले प्रान्त अर्थात निरसनासनथी 'पलिच्छति' तन ढ२ मे -'मामेयं दाइयं संत' मा હાર જાત હું આચાર્ય વિગેરેને બતાવીને આપીશ નહીં કેમ કે આ આહાર બિકુલ निरस भने म छे तेथी दळूण सयमायए' माया वयाते मन से मायार्या. हिना नाम निश श२ मताव छ 'आयरिए वा' माथाय जाय 'उबज्झाए वा अध्या. श्री सागसूत्र :४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy