SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ मर्मप्रकाशिका टीका श्रुतस्कंध २ उ. १० सू० १०३-१०४ पिण्डैषणाध्ययननिरूपणम् २६५ 'काम खलु आउसो ! आहापज्जतं णिसिराहि' कामं खलु यथेच्छम्. आयुष्मन् ! यथा पर्यासम् निमृज-देहि, इत्येवंरीत्या 'जावस्यं जावइयं परो वदई' यावन्मानं यावन्मात्रम् अशनादिकं दातुं परः आचार्यादि वदेत् 'तावइयं तावइयं निसिरिन्जा' तावन्मात्रं तावन्मात्रमेव अशनादिकं पूर्वोक्तभ्यः इष्टेभ्यः निसृजेत्-दधात् यदितु 'सव्वमेवं परो वयई' सर्वमेव अशनादिकं दातुं परः आचार्यादिः वदेत् तर्हि 'सव्व मेयं णिसिरिज्जा' सर्वमेव अशनादिकं निसजेन-दद्यात्, आचार्यादीनां सर्वदानानुज्ञया सर्वदधादित्यर्थः ॥ सू० १०३ ॥ ___ मूलम्-से एगइओ मणुन्नं भोयणजायं पडिगाहित्ता पंतेण भोयणेण पलिच्छाएति मामेयं दाइयं संतं, दणं सयमायए, आयरिए वा उयज्झाए वा पवित्ती धा, थेरे वा जाय गणावच्छेइए वा, णो खलु मे कस्स वि किंचि दायव्वं सिया माइटाणं संफासे, णो एवं करेज्जा, से रीति से कहते हुए उस साधु को पर साधु मण्डल का प्रधान आचार्यादि कहे कि हे आयुष्मन् ! साधु आप अपने इच्छानुसार यथा पर्याप्त यथेष्ट अशनादि आहार दे सकते हो, इस प्रकार कहने पर 'जावइयं जावइयं परो बदह, ताइयं तावइयं निसिरिज्जा' यावन्मात्र यावन्मान-जितना जितना अशनादि आहार को देने के लिये, पर प्रधान आचार्यादि कहे तावन्मात्र-तावन्मात्र-उतना ही अशनादि आहार उपर्युक्त अपने पूर्वपरिचित इष्ट साधुओं को दे. 'सन्ध मेव परो वयइ, सव्यमेयं णिसिरिज्जा' यदि सभी आहार को देने के लिये प्रधान आचार्यादि कहे तो सभी अशनादि आहार को दे दे अर्थात् प्रधानाचार्य वगैरह की ऐसी आज्ञा हो की उन पूर्व परिचित साधुओं को सभी अशनादि आहार जात दे दो तो वह साधु सभी अशनादि चतुर्विध आहार जात उन पूर्व परिचित साधुओं को दे देवे ॥१.३॥ આયુષ્યન્ સાધુ આપ તમારી ઈચ્છા પ્રમાણે યથા પર્યાપ્ત અશનાદિ આહાર આપી શકો छ।. अर्थात् भारी २छ। प्रभारी तयान मा५ मा २ रीते हे त्यारे 'जावइय जावइय परो वदई' रेटको २८सो अशा मा(२ तेमन भा५१ प्रधान भन्या 'तावइयं तावइयं निसिरिज्जा' तेसो त अशा मा२ ५२।त पाताना परिथित ष्ट साधुमाने या५या. 'सव्वमेव परो वयई सव्वमेयं सिरिज्जा' ने सपा आहार આપવા પ્રધાન આચાર્યાદિ કહે તે સઘળો આહાર આપી દે અર્થાત્ પ્રધાનાચાર્ય વિગેરેની એવી આશા હોય કે એ પૂર્વ પરિચિત સાધુઓને સઘળે અશનાદિ આહાર જાત આપી દે તે તે સાધુએ સઘળો આહાર એ પૂર્વે પરિચિત સાધુઓને આપી દે સૂ. ૧૦૩ आ०३४ श्री मायारागसूत्र :४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy