SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ २६२ आचारांगसूत्रे अहा पत्तं णिसिराहि जावइयं जावइयं परो वयइ तावइयं तावइयं णिसिरेजा, सव्वमेयं परो वयइ सम्बमेयं णिसिरेजा । सू० १०३ ॥ छाया - स एकतरः साधारणं वा पिण्डपातम् प्रतिगृह्य स साधर्मिकान् अनापृच्छय यं यम् इच्छति तस्मै तस्मै अधिकम् अधिकम् ददाति, मातृस्थानं संस्पृशेत्, नो एवं कुर्यात्, स तमादाय तत्र गच्छेत्, तत्र गत्वा पूर्वमेव आलोचयेत् - आयुष्मन्तः ! श्रमणा ! सन्ति मम पुरा संस्तुता वा पश्चात् संस्तुता वा, तद्यथा - आचार्यों वा, उपाध्याय वा प्रवर्ती वा स्थविरो वा, गणी वा गणधरो वा, गणावच्छेदको वा अपि च एतेभ्यः प्रभूतं प्रभूतम् दास्यामि अथ तम् एवं वदन्तं परो वदेत्, कामं खल आयुष्यन् ! यथा प्राप्तं निसृज, यावत् यावत् परो वदेत् तावत् तावत् निस्सृजेत् सर्वमेतत् परो वदेत् सर्वमेतत् निसृजेत् ॥ सू० १०३ ॥ - टीका- 'नवोद्देश पिण्डग्रहणप्रकारः प्रतिपादितः एतस्मिन् दशमोदेश के साघारणादि भिक्षाप्राप्तौ सत्यां साधुकर्तव्यता मुपदिशन्नाह - 'से एगइओ' स पूर्वोक्तो भावभिक्षुः एकतरः कश्चित् 'साहारणं वा पिंडवार्थ पडिगाहित्ता' साधारणं बहुसाधुजनसाधारणम् पिण्डपातम् - अशनादिकम् आहारजातम् प्रतिगृह्य 'से साहम्मिए अापुच्छित्ता' स संयमवान् भिक्षुः साधर्मिकान् स्वसमानधर्मिणः साधून अनापृच्छय-पृच्छामकृत्वा अनामन्त्र्य 'जस्स जस्स इच्छ ' यं यं साधुम् इच्छति यदि यस्मै यस्मै रोचते 'तस्स तस्स खद्धं खद्धं दलयइ' तस्मै तस्मै अब दशमोदेशक की हिन्दी टीका आरम्भ की जाती है इस से पहले नवम उद्देशक में पिण्ड ग्रहण प्रकार बतलाया गया है अब इस दशम उद्देशक में बहुत सांधु जन साधारण भिक्षा प्राप्त होने पर साधु की कर्तव्यता बतलाते हैं टीकार्थ- ' से एगइओ साहारणं वा पिंडबायं पडिगाहित्ता' वह पूर्वोक्त कोई एकतर साधु अनेक साधु जन साधारण के लिये पिण्डपात-अशनादि चतुर्विध आहार जात लेकर 'से साहम्मिए अणोपुच्छिता' वह साघु साधर्मिक स्वसमान धर्मवाले साधुओं को पूछे बिनाही अर्थात् विचार विमर्श किये बिना ही 'जस्स जस्स इच्छइ' जिस जिस साधु को अपना इष्टमित्र समझकर 'तस्स तस्स' દસમે ઉદ્દેશે આ પહેલા નવમાં ઉદ્દેશામાં પડગ્રહણ પ્રકાર બતાવવમાં આવેલ છે. હવે મા દશમા ઉદ્દેશામાં ઘણા એવા સાધુ જનાને ચેગ્ય ભિક્ષા પ્રાપ્ત થાય ત્યારે સાધુના કન્યનું उधन करे छे. टीडार्थ' - 'से एगइओ' ते पूर्वोस्त ये साधु 'साहारणं वा पिंडवायं पडिगाहित्ता' ध સાધુએને થાય તેવું અર્થાત્ ખડુંજન સાધારણ એવા અશનાદિ ચાર પ્રકારના આહાર तने बने ते साधु ' से साइम्मिए अणापुच्छिता' साधभिः साधुयोने पूछया विना अर्थात् खेडभीलनी साथै परामर्श विना न 'जस्स जस्त इच्छई' ने ने साधुमोने શ્રી આચારાંગ સૂત્ર : ૪
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy