SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ मर्मप्रकाशिका टीका श्रुतस्कंघ २ उ. १० सू० १०३ पिण्डेषणाध्ययननिरूपणम् २६३ साधये प्रभूतं प्रभूतम्-अधिकमधिकं ददाति प्रयच्छति तहि 'माइट्टाणं संफासे' मातृस्थानम्मायाछलकपटादिदोष संस्पृशेत् प्रायश्चित्ती स्यात् तस्मात् 'णो एवं करेज्जा' नो एवम् कुर्यात्-सर्वसाधु जनसाधारणं पिण्डपातं न केवलं कतिपयइष्ट साधुजनेभ्य एव दद्यात्, अपितु किं कुर्यात् तदाह-'से तमायाए तत्थ गच्छिज्जा' स भावसाधुः तत् सर्वसाधुजनसाधारणम् आहारजातम् आदाय-गृहीत्वा तत्र-सर्वस धुजनसमीपे गच्छेन् 'नत्थ गच्छि त्ता' तत्र-सर्वसाधुजनसमीपे गत्वा एवं वइज्जा' एवम्-वक्ष्यमाणरीत्या वदेत, कया रीत्या वा किं वदेतदाह-'आउसंतो ! सपणा !' आयुष्मन्तः ! श्रमणा: ! 'संति मम पुरे संथुया' सन्ति मम पुरासंस्तुताः पूर्वपरिचिताः वा 'पच्छासंथुए' पश्चात् संस्तुनाः-पश्चात् परिचिताः वा सन्ति उनको यदि 'खद्धं खद्धं दलयइ' अधिक अधिक अशनादि चतुर्विध आहार देता है तो उस साधु को 'माइट्ठाणं संफासे' मातृस्थान स्पर्श दोष होगा अर्थात् माया छलकपटादि दोष लगेगा, इसलिये ऐसा नहीं करना चाहिये, एतायता जिस जिस साधु को चाहता है उस उस साधु को यदि अधिक अधिक अशनादि आहार देता है तो माया छलकपटादि मातृस्थान दोष होगा अतः अपने इष्टमित्र साधु को अधिक अशनादि आहार नहीं दे क्योंकि सब साधु जन साधारण को देने के लिये प्राप्त अशनादि आहार केवल अपने ही इष्ट मित्र को देने से संयम आत्म विराधना होगी किन्तु 'से तमायाए तत्थ गच्छिज्जा' वह साधु उस सर्व साधु जन साधारण को देने के लिये प्राप्त अशनादि आहार जात को लेकर उस सभी साधु के पास जाय 'तत्थ गरिछत्ता' वहाँ जा कर 'एवं वइज्जा' इस प्रकार कहे कि 'आरसंतो समाणा' हे आयुष्मन् ! भगवन् ! श्रमण ! 'संति मम पुरेसथुया वा' इन साधुओं में मरे पूर्व परिचित तथा 'पच्छा संथुया वा' पश्चात् पोते छि अर्थात् पट भित्र समरे 'तस्स तरस खद्धं खद्धं दलयई' तेभने मपि पि४ २५ना यतुविध माडा२ माघे तात साधुने 'माइटाणं संफासे' मातृस्थान २५श होष मागे छ. अर्थात् माया छ॥४५८ नामना होष सागे छे. तेथी 'णो एवं करेज्जा' मे प्रमाणे ४२ નહીં. સારાંશ આ કથનને એ છે કે-જે જે સાધુઓને પિતાના મળતા વડા માનીને પોતે ચાહે છે તે તે સાધુને જે વધારે વધારે અશનાદિ આહાર આપે છે તેવા સાધુને માયા છળકપટાદિ દેષ લાગે છે. તેથી પિતાના ઈષ્ટ મિત્ર સાધુને વધારે અશનાદિ આહાર આપ નહીં કેમ કે બધા જ સાધુઓને સરખી રીતે આપ પ્રાપ્ત થયેલ અશનાદિ આહાર કેવળ પિતાને રૂચિકર ઈષ્ટ મિત્રને આપવાથી સંયમ આત્મ વિરાધના લાગે છે, ५२'तु 'से तमायाए तत्थ गच्छिज्जा' ते साधुसे ससाधुगनाने मावाने प्राप्त थयेस १२५. ना माहार तन सधन से सपा साधुसोनी पासे भने 'तत्थ गछित्ता' त्यions २ एव वइज्जा' मे शते ४३ -'आउसंतो समणा' मायुध्मन् ! सायन् ! श्रम ! 20 साधु भीमा 'संति मम पुरेसंथुया वा भा। पूर्व परियित तया 'पच्छासंथुया वा' पश्चात् ५२यित पर श्रीमायारागसूत्र:४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy