SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ २५० आचारांगसूत्रे भोक्तुं वा पातुं वा, 'न कल्पते' इति पूर्वणान्वयः, तस्मात् ‘मा उवकरेहि, मा उवक्खडेहि' मा उपकुरु अशनादिपाकार्थमुपकरणजातं मा उपढौकय, मा उपसंस्कुरु मा पचेद् अशनादिपाकम् अस्मदर्थ मा कुरु इत्यर्थः, 'से सेवं वयंतस्स परो' अथ तस्य एवं-पूर्वोक्तरीत्या वदतः साधोः कृते परो-गृहस्थः यदि 'आहाकम्मिय' आशाकर्मिकम्-आधाकर्मदोषयुक्तम् 'असणं या पाणं वा खाइमं वा साइमं वा' अशनं वा पानं वा खादिमं वा स्वादिमं दा चतुर्विधमाहारजातम् 'उवक्खडावित्ता' उपसंस्कार्य-पाचयित्वा 'आहटुं' आहृत्य-आनीय गृहीत्वा 'दलइज्जा' दद्यात् तहि वहप्पगारं असणं वा पाणं वा खाइम वा साइमं वा' तथाप्रकारम्-तथाविधम्-आधार्मिकदोषयुक्तम् अशनं वा पानं वा खादिमं वा स्वादिमं वा चतुर्विधमाहारजातम् 'अप्फासुर्य' अप्रासुकम् सचित्तम् 'जाव' यावत्-अनेषणीयम् मन्यमानः साधुः 'लामे संते' लाभे सति 'णो पडिगाहिज्जा' नो प्रतिगृह्णीयात्, तथाविधस्य आहारमाधाकर्मिकादिदोषयुक्तत्वेन साधुभिः साध्वी भिश्च न ग्राह्यं तदिति ॥ सू० ९६ ॥ मूलम्-से भिक्खू वा भिक्खुणी वा गाहावइकुलं जाव पविटे समाणे से जं पुण एवं जाणिज्जा मंसं वा मच्छं वा भजिजमाणं पेहाए तिल्ल. पूयं वा असणं वा पाणं वा खाइमं वा साइमं वा आएसाए उवक्खडिज्जमाणं पेहाए णो खद्धं खद्धं उवसंकमित्ता ओभासेज्जा णन्नत्थ गिलाणणीसाए ॥सू० ९७॥ ___ छाया-प्त भिक्षुर्वा भिक्षुकी वा गृहपतिकुलं यावत् प्रविष्टः सन् स यदि पुनरेवं जानीयात् मांसं वा मत्स्यं वा भय॑मानं प्रेक्ष्य तैलपूपं वा अशनं वा पानं वा खादिम वा श्रावक पूर्वोक्तरीति से मना करे हुए साधु की बात पर ध्यान न देकर यदि आधार्मिक-आधाकर्मादि दोष युक्त अशनादि चतुर्विध आहार जात को 'उच क्खडावित्ता आहट्टु दलहज्जा' पकवाकर और लाकर देतो 'तहप्पगारं' उस प्रकार के आधाकर्मादि दोष युक्त अशनादि आहार जातको 'अप्फासुयं जाव' अप्रासुक -सचित्त तथा यावत्-अनेषणीय-आधाकर्मादि दोष से दूषित समझ कर 'लाभे संते णो पडिगाहिज्जा' मिलने पर साधु और साध्वी उसे ग्रहण न करे क्योंकि इस तरह के आधाकर्मादि दोष युक्त अशनादि आहार को भिक्षा के रूप में लेने पर सचित्त और अनेषणीय होने से संयम आत्म विराधना होगी ॥सू० ९६॥ and 'उवक्खडावित्ता' मनावरापी 'आहटु' सावीन 'दलइज्जा' माथे तो 'तहप्पगारं असणं व। पाणं वा खाइम वा साइम वा' या प्रशाना साधादिषवाणा माना यतुविध माह तर 'अप्फासुयं' सथित्त तथा 'जाय' यावत् मनेषणीय माधा होष दूषित समलने 'लाभे संते' मणे तो णो पडिगाहिज्जा' साधु सावी तर या नही કેમ કે આવા પ્રકારના દોષયુક્ત આહારને લેવાથી સંયમ આત્મ વિરાધના થાય છે. ૯૬ श्री आया। सूत्र : ४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy