SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ २४६ आचारांगसूत्रे दुइ २ निमित्ते ३ आजीव ४ वणीमगे ५ तिगिच्छा ६ य । कोहे ७ माणे ८ माया ९ लोभे १० य हवंति दस एए। पुधिपच्छा संथव ११ विज्जा १२ मंते १३ अ चुण्ण १४ जोगे १५ य । उप्पायणाय दोसा सोलसमे मूलकम्मे य १६॥ धात्रीपिण्डः, दूतीपिण्डः, निमित्तपिण्डः, आजीविकापिण्डः, वनीपकपिण्डः, चिकित्सापिण्डः, क्रोधादिपिण्डः मानपिण्ड, मायापिण्ड लोभपिण्ड पूर्वपश्चात् संस्तवपिण्डः, विद्यापिण्डः, मन्त्रपिण्डः, चूर्णपिण्डः, योगपिण्डः मूलपिण्डश्चेति पोडश पिण्डपातगतोत्पादनादोषाः सन्ति, तेचामी उत्पादनादोषाः साधुसमुत्थाः अवगन्तव्याः, ग्रासैषणादोषाश्च पञ्च बोध्या:-'संजोअणा १ पमाणे २ इंगाले ३ धूम ४ कारणे चेव ॥ संयोजना, प्रमाणम्, अङ्गारः धूम्रः कारणश्चेति । तत्र आहारलोलुपतया दधिगुडादेः संयोजनं संयोजना दोषः, द्वात्रिंशत्रूवलग्रासप्रमाणातिरिक्ताहारग्रहणं प्रमानिमित्ते, ४-आजीव, ५-वणीमगे, ६ तिगिच्छा, ७-कोहे ८ माणे ९-माया १०-लोभेय, हवंति दस एए ॥ ११-पुन्धि पच्छा संथव, १२-विजा १३ मंते अ १४-चुण्ण, १५-जोगे य, उपायणाय दोसा १६ सोलसमे मूलकम्मे य' १-धात्रीपिण्ड २-दूतीपिण्ड ३-निमित्तपिण्ड, ४-आजीविका पिण्ड, ५-बनीपकपिण्ड, ६-चिकित्सा पिण्ड, ७ क्रोधादिपिण्ड ८-मानपिण्ड, ९-मायापिण्ड, १०-लोभपिण्ड ११पूर्व पश्चात् संस्तव पिण्ड, १२-विद्यापिण्ड, १३-मन्त्रपिण्ड १४-चूर्णपिण्ड १५-योगपिण्ड १६-मूलपिण्ड, ये सोलह पिण्डपातगत उत्पादना दोष हैं, ये सभी उत्पादना दोष साधु से ही उत्पन्न होते हैं और पांच ग्रासषणा दोष होते हैं-'संजोअणा १, पमाणे २, इंगाले ३, धूम, ४, कारणे ५, चेव' १-संयोजना, २-प्रमाणम्, ३-अंगार, ४-धूम्र और ५ कारण, उन में आहार लोलुपता से दही गुड वगैरह का संयोजन करना संयोजना दोष कहा जाता है और वत्तीशकवल ग्रास प्रमाण से अधिक अतिरिक्त आहार का ग्रहण करना प्रमाण दोष कहाजाता, और आहार की आसक्ति से लोभ के कारण खाने से चारित्र का अंगाररूप आपादक होने से अंगार दोष कहा जाता है और अन्त प्रान्त ते ॥ प्रभा-'घाई' धात्री५७ १ 'दुई' इति २, 'निमित्ते' निमित्त ५ि 3, 'आजीव' मा५' ४ 'वणीमगे' पनी५४५४५, तिगिच्छाय' (त्सापि , ‘कोहे' ओघात (५७ ७, 'माणे' मान७ि ८, 'माया' भाया १८, 'लोभेय' सोमपि १०, 'पुविपच्छासंथवा पूर्व पश्चात् सतवपि ११, 'विज्जा' विधायि १२, 'मंतेअ' भत्र५७ १३, 'चुग्ण' यू[५ १४, 'जोगेय' योपि १५, 'मूलकम्मेय' भूतम १६, 'उप्पायणाय' स उत्पादनना 'दोसा सोलसमे' मा से होष छ. मा यथा पाहनना हाषा साधुथी 64-थाय छे. तथा पांय प्रासै५९॥ ५ थाय छे. 'संजोयणा' सयाना १, 'पमाणे' प्रभा २, 'इंगाले' म॥२ 3, 'धूम' थूम होप ४ तथा 'कारणेय' २४ ५ तेमा माहार લેલુપતાથી દહીં ગોળ વિગેરે મેળવવા તે સંયે જના દોષ કહેવાય છે. તથા બત્રીસ કેળીયા પ્રમાણુથી વધારે આહાર લેવો તેને પ્રમાણુદેષ કહેવાય છે. તથા આહારની આસક્તીથી લેભ श्री सागसूत्र :४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy