SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ मर्मप्रकाशिका टीका श्रुतस्कंध २ उ. ७ सू० ९५-९६ पिण्डैषणाध्ययननिरूपणम् २४७ णदोषः, आहारासत्या गाद्धर्याद भुञानस्य चारित्रस्याङ्गाररूपत्वापादकत्वेन अङ्गारदोषः, अन्तप्रान्तादौ आहारद्वेषाद् चारित्रस्याभिधूमनाद् धूम्रदोषः, वेदनादिकारणं विना भुञ्जा. नस्य कारणदोष उच्यते । इत्येवं ग्रासैषणादि दोषरहितः सन् साधुः साध्वी वा साघुवेष. मात्रप्राप्तमाहारं भुञ्जीत ॥ सू० ९५॥ मूलम्-सिया से परो कालेण अणुप्पविट्रस्स आहाकम्मियं असणं वा, पाणं वा खाइमं वा साइमं या, उवकडेज वा उपक्खरेज्ज वा तं चेगइओ तुसणीओ उवेहेजा आहडमेव पञ्चाइविखस्सामि माइट्टाणं संफासे, णो एवं करेजा, से पुवामेव आलोएज्जा, आउसोत्ति वा, भगिणित्ति वा, णो खलु मे कप्पइ आहाकम्मियं असणं वा पाणंवा खाइमं वा साइमं भोत्तए वा पायए वा, मा उपकरेहि, मा उपक्खडेहि, से सेवं वयंतस्स परो आहाकम्मियं असणं वा पाणं वा खाइमं वा साइमं वा, उवक्खडावित्ता आहट्ट दलएजा, तहप्पगारं असणं या पाणं वा खाइमं वा साइमं वा अप्फासुयं जाय लाभे संते णो पडिगाहिजा ॥सू. ९६॥ छाया-स्यात् तस्य परः कालेन अनुप्रविष्टस्य आधार्मिकम् अशनं वा पानं वा खादिमं वा स्वादिमं वा उपकुर्यात् वा, उपसंस्कुर्याद् वा, तच्च एककः तूष्णीकः उत्प्रेक्षेन, आहृतमेव प्रत्याख्यास्यामि, मातृस्थानं संस्पृशेत् नो एवं कुर्यात, स पूर्वमेव आलो वयेत्आयुष्मन् ! इति वा, भगिनि ! इति वा नो खलु मे कल्पते आधार्मिकम् अशनं वा पानं या खादिमं वा स्वादिमं वा, भोक्तुं वा पातुं वा, भो उपकुरु, मा उपस्कुरु, अथ तस्य एवं वदतः परः आधार्मिकम् अशनं वा पानं वा खादिमं वा स्वादिमं वा उपस्कार्य आहृत्यदद्यात्, तथाप्रकारम् अशनं वा पानं वा खादिमं वा स्वादिमं वा अप्रासुकं यावत् लाभे सति नो प्रतिगृह्णीयात् ॥ सू० ९६॥ आहार वगैरह में द्वेष से चारित्र को मलिन करने से धूम्र दोष कहो जाता, एवं वेदनादि कारण के विना ही खाने से कारण दोष कहा जाता है, इस तरह ग्रास षणादि दोषों से रहित होकर साधु और साध्वी सायुवेष मात्र के कारण प्राप्त अशनादि चतुर्विध आहार जात को खाय ॥ ९५॥ વશાત ખાવાથી ચારિત્રના અંગાર રૂપનું આવવાથી અંગાર દોષ કહેવાય છે. તથા અંતરાંત વિગેરે આહાર દ્વેષથી ચારિત્રને મલીન કરવું તે ધૂમ્રદેષ કહેવાય છે. તથા વેદનાદિ કારણ વિના જ ખાવાથી કારણ દોષ કહેવાય છે. આ રીતે ગ્રામૈષણાદિ દોષથી રહિત થઈને સાધુ સાધ્વીએ સાધુવેષ માત્રથી પ્રાપ્ત થતા અશનાદિ ચતુર્વિધ આહારને ઉપગમાં લે સૂ. લ્યા श्री माया सूत्र : ४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy