SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ २३६ आचारांगसूत्रे भोक्तुं वा पातुं वा, स यत् पुनः इदम् अस्माकम् आत्मार्थः निष्ठितं तद् अशनं वा पानं वा खादिमं वा स्वादिम वा सर्वम एतेभ्यः श्रमणेभ्यः निसृजामः प्रयच्छामः, अपि च वयम् पश्चात आत्मार्थम् अशनं वा पानं वा खादिमं वा स्वादिमं वा चेतयिष्यामः, एतत् प्रकार निर्घोषं श्रुत्वा निशम्य तथाप्रकारम् अशनं वा पानं वा खादिमं वा स्वादिमं वा अप्रासुकम् अनेषणीयं यावत् लाभे सति नो प्रतिगृह्णीयात् ॥ सू० ९४ ॥ टीका-अष्टमोद्देशके आधाकर्मादिदोषयुक्ताहारपरिहारस्य प्रतिपादितत्वात् नवमोद्देशकेऽपि तथाविधाहारपरिहारमेव प्रकारान्तरेण प्रतिपादयितुमाह-'इह खलु पाइणं वा, पडीणं वा, दाहिणं वा उदीणं वा इह-अथ, खलु इति वाक्यालङ्कारे प्राचीन वा प्रतीचीनं वो दक्षिणं वा उदीचीनं वा-प्राचीप्रभृति चतुर्दिशासु 'संतेगइया सड़ा भवंति' सन्त्ये के-बहवः पुरुषा विद्यन्ते तेषु केचन श्राद्धाः श्रद्धाशीलाः श्रावकाः प्रकृतिभद्रा वा पुरुषा भवन्ति सन्ति, तानाह-'गाहावइ वा' गृहपतिर्वा गृहस्थो वा 'गाहावइभारिए वा' गृहपतिभार्या वा, 'गाहावइमगिणि वा' गृहपतिभगिनी वा 'गाहावइपुत्ते वा' गृहपतिपुत्रो वा 'गाहावइए वा' नवम उद्देशक प्रारंभ इस से पहले अष्टम उद्देशक में आधाकर्मादि दोषों से युक्त आहारजात को गृहण करनेको मना किया गया है अब इस नवम उद्देशक में मी आधाकर्मादि दोषों से युक्त आहार जात को ही दूसरे प्रकार से मना करते हैं____ टीकार्थ-'इह खलु पाईणं वा, पडीणं वा' इस प्राची-पूर्व दिशा में या प्रतीची पश्चिम दिशामें तथा 'दाहिणं वा दक्षिण दिशा में एवं 'उदीणं या' उदीची-उत्तर दिशा में 'संतेगइया सड' बहुत से पुरुषो में कोई विरल ही श्रद्धाशील श्रावक या प्रकृतिभद्र मनुष्य 'भवंति' होते हैं जैसे-'गाहावइ वा, गाहावइ भरिया वा, गाहावइ भगिणि वा' गृहपति-गृहस्थ श्रावक हो या गृहपति भार्या-गृहस्थ श्रावककी धर्मपत्नी हो या गृहपति-गृहस्थ श्रावक की भगिनी बहिन हो, या 'गाहायइ पुत्ते वा गृहपति-गृहस्थ श्रावक का पुत्र हो या 'गाहावहधूए वा गृह નવમા ઉદ્દેશાને પ્રારંભઆનાથી આગળના આઠમા ઉદેશામાં આધાકર્માદિ દોષવાળા આહાર જાત લેવાને નિષેધ કરેલ છે, હવે આ નવમા ઉ શામાં આધાકર્માદિ દોવાળા આહાર જાત લેવા માટે બીજા પ્રકારે નિષેધ કરતાં સૂત્રકાર કહે છે – टी -इह खलु पाईणं वा' मा पूर्व दिशामा ‘पडीणं वा' अथवा पश्चिम दिशामा अथवा 'दाहिणं वा' इक्षिय शिम अथ 'उदीणं वा' उत्तर शो 'संतेगइया सडूढा भवति' घ ५३षामा विस १ श्रद्धावणा श्राप अथवा प्रतिभद्र मनुष्य डाय छ. म है-'गाहावइ वा' गृहस्थ श्राप डाय म॥२ 'गाहावइभारिया वा' शस्थ श्रावनी पत्नी हाय मथवा 'गाहावइभगिणि वा' गस्थ श्री मान डाय अथवा 'गाहावइ पुत्ते या' गृहस्थ श्राप पुत्र डाय अथवा 'गाहावइधूए वा' २५ श्रावनी पुत्री डाय श्री सागसूत्र :४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy