SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ मर्मप्रकाशिका टीका श्रुतस्कंध २ उ. ९ सू० ९४ पिण्डैषणाध्ययननिरूपणम् २३५ नवमोद्देशः प्रारभ्यते मूलम्-इह खलु पाईणं वा, पडीणं वा, दाहिणं वा, उदीणं वा, संतेगइया सड्ढा भवंति, गाहावइ वा गाहावइभारिया वा, गाहावइभगिणि वा, गाहावइपुत्ते वा, गाहावइधूए वा, सुण्हे वा, जाव कम्मकरी वा, तेसिं च णं एवं वृत्तपुव्वं भवइ जे इमे भवंति समणा, भगवंतो,सीलमंता, वयमंता, गुणमंता संजया, संवुडा वंभचारी, उवरया, मेहुणाओ धम्माओ, णो खल्लु एएसि कप्पइ आहाकम्मिए असणं वा पाणं वा खाइमं वा साइमं वा भोइत्तए वा, पाइत्तए वा, से जं पुण इमं अम्हं अप्पणो अट्ठाए णिट्रियं, तं जहा-असणं वा पाणं वा खाइमं या साइमं वा सव्वमेयं समणाणं णिसिरामो, अवियाई वयं पच्छा अप्पणो अट्ठाए असणं या पाणं वा खाइमं वा साइमं वा चेइस्लामो एयप्पगारं णिग्घोसं सोच्चा णिसम्म तहप्पगारं असणं वा पाणं वा खाइमं वा साइमं वा अप्फासुयं अणेसणिज्जं जाव लाभे संते णो पडिगाहिज्जा ॥सू० ९४॥ छाया-इह खलु प्राचीनं वा, प्रतीचीनं वा, दक्षिणं वा, उदीचीनं वा सन्ति एके श्रद्धा भवन्ति, गृहपतिर्वा गृहपतिभार्या वा, गृहपतिभगिनी वा, गृहपतिपुत्रो वा, गृहपतिदुहिता चा, स्तुवा वा, यावत् कर्मकरी वा, तेषाञ्च खलु एवम् उक्तपूर्व भवति, ये इमे भवन्ति श्रमणाः भगवन्तः, शीलवन्तः, व्रतवन्तः, गुणवन्तः, संयताः संवृताः ब्रह्मचारिणः उपरताः मैथुनाद् धर्मात, न खलु एतेषां कल्पते आधार्मिकम् अशनं वा पानं वा खादिमं वा स्वादिमं वा यहःपिण्डैषणा विषयक संयमका पालन करना उस पूर्वोक्त भिक्षुक-संयमशील साधु का और भिक्षुकी साध्वी का सामग्र्य-साधु भावकी सम्पूर्णता है अर्थात साधु समाचारी है ऐसा मैं ब्रवीमि कहता हूं अर्थात् वीतराग भगवान् श्रीमहावीर स्वामी कहते हैं या कह गये हैं कि-साधु और साध्वी को अच्छी तरह से संयमका पालन करना ही मुख्य कार्य है यह बात ग्रन्थ कार सुधर्म स्वामी बतलाते हैं।९३॥ अष्टमो दशक पूरा हो गया ॥८॥ पालन ४२७ ते पूरित साधु साधाना 'सामग्गिय' साधु साथी से पूर्णता छ. अर्थात साधु सभायारी छ. ये प्रमाणे 'ब्रवीमि' छु अर्थात् वीत।। मायान् महावीर સ્વામી કહે છે. અથવા કહી ગયા છે કે- સાધુ અને સાદેવીએ સારી રીતે સંયમનું પાલન કરવું એજ મુખ્ય કાર્ય છે. એજ વાત ગ્રંથકાર સુધર્મ સ્વામીએ કહી છે. તે સૂ ૯૩ . આઠમો ઉદ્દેશક સમાપ્ત श्री मायारागसूत्र :४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy