SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ २०२ आचारांगसूत्रे छब्बेण वा, दूसेण वा, वालग्गेण या, आवीलियाण वा, पवीलियाण परिसाइयाण आटु दलएज्जा, तहप्पगारं पाणगजायं अप्फासुर्य लाभे संते णो पडिगाहिज्जा ||सु० ७७ ॥ छाया - स भिक्षुर्वा भिक्षुकी वा गृहपतिकुलं यावत् प्रविष्टः सन् स यदि पुनरेवं पानकजातं जानीयात् तद्यथा - आम्रपानकं वा, आम्रातकपानकं वा, कपित्थपानकं वा मातुलिङ्गपानकं वा, मृद्वीकापानकं वा, दाडिमपानकं वा, खजूरपानकं था, नारिकेलपानकं वा, करीरपानकं वा, कोलपानकं वा, आमलकपानकं वा, चिश्चापानकं वा अन्यतरद् वा तथाप्रकारं पानकजातम् सकणिकं सबीजकम् असंयतः भिक्षुप्रतिज्ञया चालनीयेन वा दृष्येण वा, बालेन वा आपीडय परिपीडय परिस्राव्य आहृत्य दद्यात्, तथाप्रकारं पानकजातम् अप्राकं लाभे सति नो प्रतिगृह्णीयात् ।। सू० ७७ ॥ टीका - पानकविशेषमधिकृत्य निषेधमाह - ' से भिक्खू वा भिक्खुणी वा' स भिक्षुर्वासंयमवान् साधुः, भिक्षुकी वा - भावसाध्वी वा 'गाहावइकुलं' गृहपतिकुलं 'जाव पविट्ठे समाणे' यावत् - पानकप्रतिज्ञया पानकभिक्षालाभाशया प्रविष्टः सन् 'से जं पुण एवं पाणगजायं जाणिज्जा' स भावभिक्षुर्यदि पुनरेवं वक्ष्यमाणरीत्या पानकजातम् - अचित्तपानीयं जानीयात् जिज्ञासेत अचित्तपानीय विषयक जिज्ञासां कुर्यादित्यर्थः ' तं जहा ' तद्यथा 'अंबपाणी वा आम्रपानकम् वा - आम्रफलप्रक्षालनजलेलं वा 'अंबाडगपाणगं वा' आम्रातकपानकं वा - आम्रा तकफलप्रक्षालनजलं वा 'कपित्थपाणगं' कपित्थपानकं वा 'माउलिंगपाणगं वा' मातुलिङ्गअष्टमोदेशक की हिन्दी व्याख्या टीकार्थ-3 - अब पानी विशेष को लक्ष्यकर निषेध कहते हैं-'से भिक्खू वा, भिक्खूणी वा' वह पूर्वोक्त भिक्षु-भाव साधु और भिक्षुकी -: -भाव साध्वी 'गाहावइकुलं जाय पचिट्ठे समाणे' गृहपति-गृहस्थ श्रावक के घर में यावत् - पानक की प्रतिज्ञा से पानी लेने की आशा से प्रविष्ट होकर 'से जं पुण एवं' वह यदि ऐसा वक्ष्यमाण रूप से 'पाणग जायें' पानी को जान ले 'तं जहा' जैसे 'अंवपाणगंवा ' आम्रपानक- आम केरी को धोनेका पानी है, या 'अंबाडगपाणवा' आम्रातकपानक - आंबला अमरोरा को धोनेका पानी है अथवा 'कविड पाणगंवा' कपित्थ पानक આઠમા ઉદ્દેશકને પ્રારંભ હવે કેવુ પાણી ન લેવુ તે સુત્રકાર બતાવે છે— टीडार्थ' - ' से भिक्खू वा भिक्खुणी वा' ते संयमशील साधु गृहस्थ श्रापड़ना घरमा 'जाव पविट्टे समागे' पाणी देवानी पुण एवं पाणगा जाणिज्जा' तेथेो ले सेवा प्रहारना पाथीने भो है- 'तं जहा' नेम है'अंपाग वा' री धोयेस पाणी होय अथवा 'अंबाडगपाणगं वा' मांगां धोयेस भाशी होय 'कविपाणगं वा' डोठा पोथेल पाणी होय 'माउलिंगपाणगं वा' जीलेश घोयोस શ્રી આચારાંગ સૂત્ર : ૪ अथवा साध्वी 'गाहाबइकुलं' छाथी प्रवेश रीने 'सेर्ज
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy