SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ १८० आचारांगसूत्रे स भिक्षुर्वा भिक्षुकी वा 'गाहावइकुलं' गृहपतिकुलं यावत् पिण्डपातप्रतिज्ञया भिक्षालाभाशया 'पविढे समाणे' प्रविष्टः सन् ‘से जं पुण एवं जाणिज्जा' स भिक्षुः भिक्षकी या यदि पुनरेवं वक्ष्यमणरीत्या जानीयाद–'असणं वा पाणं वा खाइमं वा साइमं वा' अशन वा पानं वा खादिमं वा स्वादिमं वा एतच्चतुर्विधमाहारजातम् 'पुढवीकायपइट्ठियं' पृथिवीकायप्रतिष्ठितम्-सचित्तपृथिवीकायोपरिस्थापितं वर्तने तर्हि 'तहप्पणारं' तथापकारम्-पृथिवीकायोपरिस्थापितम् 'असणं वा पाणं वा खाइम वा साइमं या' अशनं वा पानं वा खादिमं वा स्पादिमं वा चतुर्विधमाहारजातम् 'अप्फासुयं अणेसणिज्ज अप्रासुकम सचित्तम् पृथिवीकायोपरिस्थापितत्वात्, अनेषणीयम्-आधाकर्मादिदोषयुक्तं, 'जाव' यावत्-मन्यमानः 'लाभे संते णो पडिगाहिज्जा' लामे सति नो प्रतिगृह्णी पात् पृथिवीकायोपरिस्थापितत्वेन पृथिवी. ठीकार्थ-फिर भी पृथिवीकायिक जीव की हिंसा को लक्ष्य करके ही भिक्षाका निषेध करते हैं 'से भिक्खू बा भिकाणी वा गाहावइकुलं जाच पविढे समाणे' वह पूर्वोक्त भिक्षु-भाव साधु और भिक्षुकी-भावसाध्वी गृहपति-गृहस्थ श्रावक के घर में यावत्-पिण्डपात की प्रतिज्ञो से-भिक्षा लाभ की आशा से अनुप्रविष्ट होकर 'से जंपुण एवं जाणिज्जा' वह यदि ऐसा वक्ष्यमाणरीति से जान ले कि'असणं वा पाणं वा खाइमं वा साइमं वा' अशनादि चतुर्विध आहार जात सचित्त 'पुढवीकायपइट्टियं पृथिवीकाय जीव के ऊपर स्थापित है तो-'तहप्पगारं' 'असणं वा पाणं वा खाइम वा साइमंया' इस प्रकार के पृथिवीकाय जीव के ऊपर स्थापित अशनादि चतुर्विध आहार जात को 'अप्फासुयं' अप्रासुक पृथियोकायजीवोपरिस्थापित होने से सचित्त और 'अणेसणिज्ज' अनेषणीय-आधाकर्मादि दोषों से युक्त 'जाव णो पडिगाहिजा' यावत्-समझकर भिक्षा के लिये मिलने ફરીથી પૃથ્વીકાયિક જીવોની હિંસાને ઉદ્દેશીને ભિક્ષાને નિષેધ કરે છે – __'से भिक्खू वा भिक्खुणी वा गाहावइकुलं जाव पविढे समाणे त्यादि ____ -से भिक्खू वा भिक्खुणी वा' ते पूर्वोत नाव साधु भने १ सयी 'गाहावइकुलं' २५ श्रा481 घरभा यावत् मिक्षा भवानी २१थी 'पविढे समाणे' प्रवेश प्रशन से जं पुण एवं जाणिज्जा' तेने मे ja -'असणं या पाणं वा खाइम वा साइम वा' ५Aन, पान, माहिम मने स्वामि यतुर्विध माडा२ गत 'पुढवीका. यपइट्टिय' मासु-सयित्त पीय वाना ५२ राणे यी तहपगारं' ते। ४।२। अर्थात् सचित्त पृथ्वीयि योना ५२ २१वामां आवे 'असणं वा पाणं वा खाइम वा साइम वा' २५शनाहि यारे प्र४२ माडारने 'अप्फासुयं अणेसणिज्ज' २५41સુક હેવાથી અર્થાત્ પૃથ્વીકાયિક જીવેની ઉપર રાખેલ હોવાથી સચિત્ત હેવાને લીધે माह होष युटत यावत मानीने 'लाभे संते णो पडिगाहिज्जा' भगवा छतi ५ साधु અને સાધ્વીએ તેને ગ્રહણ કરે નહીં કેમ કે પૃથ્વીકાયિક જીવેની ઉપર રાખેલ હોવાથી श्री मायारागसूत्र :४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy