SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ मर्मप्रकाशिका टीका श्रुतस्कंध २ उ. ७ सू० ६७-६८ पिण्डैषणाध्ययननिरूपणम् १७९ पूर्वोपदिष्टा एषा प्रतिज्ञा-संयम पालननियमः 'एस देऊ' एष हेतुः 'एयं कारणे' एतत् कारणम् 'जाव' यावत् एष उपदेश: 'जं तहप्पनारं' यत् तथाप्रकारम् - पूर्वोक्तम् 'मट्टियाओलितं ' मृत्तिकोपलिप्तम् - मृत्तिकोपटिपिठरकादि भाजनस्थितम् ' असणं वा पाणं वा खाइम वा साइमं वा' अशनं वा पानं वा खादिमं वा स्वादिमं वा चतुर्विमाहारजातम् 'पृथिवीकायसमारम्भकत्वेन आधाकर्मादिदोषयुक्तत्वात् 'लाभे संते नो पडिगाहिज्जा' लाभे सति नो प्रतिगृह्णीयात् || सू० ६७ ॥ मूल से भिक्खू वा भिक्खुणी वा गाहावइकुलं जाव पविट्टे समाणे से जं पुण एवं जाणिज्जा असणं वा पाणं वा खाइमं वा साइमं वा पुढवी कायपइट्ठियं तहप्पगारं असणं वा पाणं वा खाइमं वा साइमं वा अप्फासुयं अणेसणिज्जं जाव णो पडिगाहिज्जा ॥ सु० ६८ ॥ छाया - स भिक्षुर्वा भिक्षुकी वा गृहपतिकुलं यावत् प्रविष्टः सन् स यत् पुनरेवं जानीयात् - अशनं वा पानं वा खादिमं वा स्वादिमं वा पृथिवीकायप्रतिष्ठितं, तथा प्रकारम् अशनं वा पानं वा खादिमं वा स्वादिमं वा अप्राकम् अनेषणीयं यावत् नो प्रतिगृह्णीयात् ॥ ० ६८॥ char - पृथिवी कासामेवाधिकृत्य भिक्षानिषेधमाह - ' से भिक्खू वा भिक्खुणी वा' साध्वी के लिये वह 'पुन्वोवदिट्ठा' पहले उपदिष्ट - बतलाई हुई 'एस पइण्णा' यह प्रतिज्ञा - संयमपालन करने का नियम है एवं 'एस हेऊएयं कारणे जाव' हेतु और कारण तथा यावत्-उपदेश है अर्थात् साधु और साध्वी को संयम का पालन करने लिये भगवान् वीतराग महावीर स्वामीने परमावश्यक के रूप में उपदेश किया है कि - 'तहप्पगारं मिट्टियोलित्तं' उस प्रकार के मिट्टी से अवलिप्त पिटार आदि में स्थापित 'असणं वा पाणं वा खाइमं वा साइमं वा' अशनादि चतुविंध आहार जात को उक्तरीति से पृथिवीकायिक जीवों का समारम्भक हिंसक होने से और आघाकर्मादि दोषों से युक्त होने के कारण भिक्षा के रूप में 'लाभेसंते जो पडिगाहिज्जा' मिलने पर भी साधु और साध्वी नहीं ग्रहण करें | सू० ६७॥ साध्वीने पडेसां तावेस या प्रतिज्ञा-संयम पालन उरवाने नियम छे, 'एसहेऊ' हेतु 'एयं कारणं' या रशु छे तथा 'जाव' यावत् ४ उपदेश छे, अर्थात् साधु भने સાધ્વીને સંયમનુ પાલન કરવા માટે વીતરાગ ભગવાન મહાવીર સ્વામીએ પરમાવશ્યક रीते उपहेरोस छे - ‘जं तहपगार' ? तेवा प्रहारना अर्थात् 'मिट्टिओबलित्तं ' भाटिथी सीपेक्षा पात्रमां राणवामां आवे 'असणं वा पाणं वा खाइम' वो साइम' वा' यार प्रहारना આહાર જાતને ઉપરાક્ત પ્રકારે પૃથ્વીકાયિક જીવેાના સમાર'ભક (હિંસક) હાવાથી આધાउर्माहि होष दूषित होपाथी 'लाभे संते णो पडिगाहिज्जा' भावा छतां पशु साधु मने साध्वीमेड नहीं ॥ सु. ६७ ॥ શ્રી આચારાંગ સૂત્ર : ૪
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy