SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ मर्मप्रकाशिका टीका श्रुतस्कंघ २ उ. ४ सू० ४१ पिण्डैषणाध्ययननिरूपणम् १०५ छाया-स भिक्षुर्वा मिझुकी वा गृहपतिकुलं यावत् प्रवेष्टुकामो यत् पुनः जानीयात्क्षीरिणीः गा दुह्य मानाः प्रेक्ष्य, अशनं वा पानं वा खादिमं वा, स्वादिमं वा, उपसंस्क्रियमाणं प्रेक्ष्य पुरा अप्रदत्तं 'अप्पजूहिए' स एवं ज्ञात्वा नो गृहपतिकुलं पिण्डपातप्रतिज्ञया निष्कामेद् वा, प्रविशेद्वा स तमादाय एकान्तमपक्रामेद, अनापाते असंलोके तिष्ठेत्, अथ पुनरेवं जानीयात् क्षीरिणीः गाः दुग्धाः प्रेक्ष्य अशनं वा पानं वा खादिमं वा स्वादिमं वा उपसंस्कृतं प्रेक्ष्य पुराप्रदत्तम् (पुराए जूहिए) स एवं ज्ञात्वा ततः संयत एव गृहपतिकुलम् पिण्ड. पातप्रतिज्ञया प्रविशेद् वा निष्क्रामेद् वा ॥ सू० ४१ ॥ टीका-पिण्डैषणाया अधिकारस्य प्रस्तुतत्वाद भिक्षागोचरी विशेषमधिकृत्य प्रतिपादयितुमाह- से मिक्खू वा भिक्खुणी वा' स पूर्वोक्तो जिनकल्पिप्रभृति भिक्षुकः साधुर्वा, भिक्षुकी साध्वी वा 'माहाबइकुलं जाव' गृहपतिकुलं यावत् पिण्डपातप्रतिज्ञया 'पविसिउकामे' प्रवेष्टुकामः प्रविविक्षन् 'जं पुण जाणेज्जा' यत् पुनरेवं वक्ष्यमाणरीत्या जानीयात् अवगच्छेत 'खीरिणियाओ गावीओ खीरिजमाणिो पेहाए' क्षीरिणीः पयस्विनी: गाः धेनूः दुबमानाः प्रेक्ष्य-अवलोक्य क्षीरिण्यो गावो दुह्यन्ते इति दृष्ट्वेत्यर्थः, 'असणं वा पाणं या खाइमं वा साइमं वा' उपसंखडिज्नमाणं पेहाए' अशनं वा पानं वा खादिम वा स्वादिमं वा चतुर्विधमाहारजातम् उपसस्क्रियमाणं प्रेक्ष्य अशनादिकमाहारजातम् उपसंस्क्रियते इत्येवं टीकार्थ-अब पिण्डैषणा का अधिकार प्रस्तुत होने से भिक्षा गोचरी विशेष को लक्ष्य करके प्रतिपादन करते हैं-'से भिक्खू वा भिक्खुणी था'-यह भाव साधु और भाव साध्वी 'गाह वाकुलं जाव पघिसिउकामे' गृहपति-गृहस्थ श्राषक के घर में 'यायत् पिण्डपातप्रतिज्ञया भिक्षालाभ की आशा से प्रवेश करने की इच्छा करते हुए-' से जं पुण जाणिज्जा' वह यदि ऐसा वक्ष्यमाणरीति से जान लेकी'स्वीरिणियाओ गावीओ' क्षोरिणी द्धवाली दूधारूगायों धेनुओं को 'खीरिज्जमाणीओ पेहाए' दुही जाती देखकर और 'असणं वा पाणं वा खाइमं वा साइमं थाअशन, पान, खादिम और स्वादिम चतुर्विध आहार जात को 'उपसंखडिज्ज माणं पेहाए' पकाया जाता हुआ या पकाने के लिये साफसुथडा किये जाते हुए પિંડેષણને જ અધિકાર હોવાથી હવે ભિક્ષાને ઉદ્દેશીને તેનું પ્રતિપાદન કરતાં સૂત્ર१२ ४९ छे. _Nथ - ‘से भिक्खूबा भिक्खुणी वा' साप साधु मन मा सात 'गाहावइकुलं जाव' गडपतिन। घरमा म सानी छायी 'पविसिउकामे' प्रवेश ४२पानी छ। ५२ai 'जं पुण जाणेज्जा' तमना पाभान मे भाव 3-'खीरिणियाओ गावीओ खीरिजमाणीओ पेहाए' मी भावाने होपाती २ तथा 'असणं वा पाणं वा खाइमं वा साइमं वा' २५न, पान, माहिम, अने. स्पाहिम यारे ५४।२। मा81R onतने 'उवसंखडिज्जमाणं पेहाए' राघवामा आवत राध! भाट सासु ७२१ामा आवत नइन 'पुरा आ० १४ श्री सागसूत्र :४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy