SearchBrowseAboutContactDonate
Page Preview
Page 1082
Loading...
Download File
Download File
Page Text
________________ मर्मप्रकाशिका टीका श्रुतस्कंध २ सू० ९ अ. १५ भावनाध्ययनम् अहोसिरस्स झाणकोट्रोवगयस्स वेयावत्तस्स चेइयस्स उत्तरपुरच्छिमे दिसीभागे सालक्खस्स अदूरसामंते उक्कुडुयस्स गोदोहियाए आयावणाए आयामाणस्स छट्टणं भत्तेणं अपाणएणं सुक्कज्झाणंतरियाए वट्टमाणस्स निव्वाणे कसिणे पडिपुन्ने अव्वाहए निरावरणे अनंते अणुतरे केवल नागदंसणे समुत्पन्ने से भगवं अरहं जिणे केवली सम्बन्नू सव्वभावरिसी सदेवमयासुरस्त लोगस्स पजाए जाणइ, तं जहा आगई गई ठिई वयणं उववायं भुतं पीयं कडं पडिसेवियं आविकम्मं रहोकम्मं लवियं कहियं मणोमाणसियं सव्वलोए सव्वजीवाणं सव्वभावाई जाणमाणे पासमाणे एवं च णं विहरइ, जपणं दिवसं समणस्स भगवओ महावीरस्स निव्वाणे कसिणे जाव समुत्पन्ने तपणं दिवसं भवण इवाणमंतर जोइसिय विमाणवासि देवेहिं य देवीहिं य उवयंतेहि जाव उपिजलगन्भूए यात्रि होत्था, तओ णं समणे भगवं महावीरे उत्पन्नवर नाणदंसणधरे अप्पाणं च लोगं च अभिसमिक्ख पुव्वं देवाणं धम्म माइक्खड़, तओ पच्छा मणुस्साणं, तओ णं समणे भगवं महा वीरे उत्पन्ननाणदंसणधरे गोयमाईणं समणाणं पंचमहव्वयाई सभावणाई छज्जीवनिकाया अतिक्खड़, भासइ, परुवेइ, तं जहा - पुढविकाए जाव तसकाए, पढमं भंते! महवयं पच्चक्खामि सव्वं पाणाइवायं से सुमं वा बायरं वा तसं वा थावरं वा नेव सयं पाणाइवायं करिज्जा३ जावज्जीवाए तिविहं तिरिणं मणसा वयसा कायसा तस्स भंते ! पक्किमामि निंदामि गरिहामि अप्पाणं वोसिरामि ॥ सू० ९ ॥ १०७१ छाया - तस्मिन् काले तस्मिन् समये खलु योऽसौ हेमन्तानां प्रथमो मासः प्रथमः पक्षः मार्गशीर्षबहुलः तस्य खलु मार्गशीर्षबहुलस्य दशमीपक्षे खलु सुव्रतेन दिवसेन विजयेन मुहूर्तेन हस्तोत्तरा नक्षत्रेण योगोपगतेन प्राचीनगामिन्यां छायाया द्वितीयस्यां पौरुष्यां पष्ठेन भक्तेन अपानकेन एकशाटकमादाय-चन्द्रप्रभायां शिविकायां सहस्रवाहिन्यां सदेवमनुजासुरया परिषदा समन्वीयमानः उत्तरक्षत्रियकुण्डपुरसन्निवेशस्य मध्यं मध्येन निर्गच्छति, निर्गत्य च यत्रैव ज्ञातखण्डमुव्यानं तत्रैव उपागच्छति, उपागत्य ईषद्रत्निप्रमाणम् अस्पर्शेन भूमिभागेन शनैः शनैः શ્રી આચારાંગ સૂત્ર : ૪
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy