________________
३३६
आचारास्त्रे हिताः, तथा द्रविकैः संयमाराधकैः सहावस्थिता अपि अद्रविकाः संयमानाराधका एव तिष्ठन्ति । हे शिष्य ! त्वं तु अभिसमेत्य समन्वागतादिमहापुरुषान् संप्राप्यतैः सह निवासं कृत्वा, पण्डितः सम्यग्ज्ञानवान् मेधावी-साधु सामाचारीव्यवस्थितः निष्ठितार्थः विगतविषयसुखस्पृहः, तथा वीरः परीषहोपसर्गसहनपुरस्सरं कर्मशत्रुदलनदक्षः सन् आगमेन-तीर्थङ्करोपदेशानुसारेण सदा सर्वदा पराक्रमेथाः-तपःसंयमे पराक्रमं स्फोरय । इति ब्रवीमि, व्याख्या पूर्ववत् ।। मू० १२ ॥
॥ इति षष्ठाध्ययनस्य चतुर्थ उद्देशः समाप्तः ॥६-४॥ सदा स्थिति करते हुए भी अविरतिसंपन्न होते हैं, संयमकी आराधना करनेवालोंके साथ निवास करते हुए भी संयमकी आराधना करनेसे वंचित रहते हैं । इसलिये हे शिष्य ! तुम उग्रविहारी, विनयी, विरतिसंपन्न और संयमाराधक साधुओंके साथ निवास करते हुए सम्यग्ज्ञान संपन्न, साधु समाचारीमें व्यवस्थित, वैषयिक सुखतृष्णासे निर्मुक्त, और परीषह और उपसर्गों के सहनपूर्वक कर्मशत्रुओंके विनाश करने में दक्ष होते हुए, तीर्थङ्कर प्रभुके उपदेशके अनुसार सदा तप और संयमकी आराधना करनेमें वीर्योल्लासी बनो। " इति ब्रवीमि" इन पदोंकी व्याख्या पहिलेके समान समझनी चाहिये ॥ सू०१२॥
॥ छट्ठा अध्ययन का चौथा उद्देश समाप्त ॥ ६-४॥ સંપન્ન બને છે. સંયમની આરાધના કરવાવાળાઓની સાથે નિવાસ કરવા છતાં પણ સંયમની આરાધના કરવાથી વંચિત રહે છે. માટે હે શિષ્ય ! તમે ઉગ્રવિહારી, વિનયી, વિરતિસંપન્ન અને સંયમ આરાધક સાધુઓની સાથે નિવાસ કરીને સમ્યજ્ઞાનસંપન્ન, સાધુસમાચારીમાં વ્યવસ્થિત, વૈષયિક તૃષ્ણાથી નિમુકત અને પરિષહ અને ઉપસર્ગો સહન કરી કર્મશત્રુઓને વિનાશ કરવામાં દક્ષ બને. તીર્થંકર પ્રભુના ઉપદેશ અનુસાર સદા તપ અને સંયમની આરાધના કરવામાં वाददासी मनी. " इति ब्रवीमि " 24पहोनी व्याच्या पसानी भा५४ सम०पी.
છ અધ્યયનને ચેથા ઉદેશ સમાપ્ત ૬-૪
श्री. मायाग सूत्र : 3