________________
श्रुतस्कन्ध १ लोकसार अ. ६. उ. ४
३३५ इति द्विरुक्तेनेदमुक्तं भवति-लोके सर्वत्र प्रतिदेशं प्रतिग्राम प्रतिनगरं प्रतिस्थलं पतिजनं संयमभ्रष्टानां निन्दा प्रसरतीति ॥ सू०११ ॥
किञ्च-पासहेगे' इत्यादि।
मूलम्-पासहेगे समन्नागएहिं असमन्नागए, णममाणेहिं अणममाणे, विरएहिं अविरए, दविएहिं अदविए।अभिसमेच्चा पंडिए मेहावी णिटिय? वीरे आगमेणं सया परकमेज्जासि-त्तिबेमि॥१२॥ ___ छाया-पश्यत एके समन्वागतैः असमन्वागताः, नमद्भिरनमन्तः, विरतैरविरताः, द्रविकैरदविकाः। अभिसमेत्य पण्डितः मेधावी निष्ठितार्थः वीरः आगमेन सदा पराक्रमेथाः, इति ब्रवीमि ॥ मू० १२ ॥ ___टीका-हे शिष्याः पश्यत यूयं कर्मप्रभावम् , एके केचन हतभाग्याः समन्यागतैः-उग्रविहारिभिः सह वसन्तोऽपि असमन्वागताः-शीतलविहारिणो भवन्ति । तथा-नमद्भिः संयमाराधकतया विनयननैः सह स्थिता अपि अनमन्तः अविनीता अहङ्कारिणः, तथा विरतैः-विरतिमद्भिः सह निवसन्तोऽपि अविरताः-विरतिरलिये श्रमणविभ्रान्त है । मूल सूत्रमें यह पद दो बार कहा गया है। सो उसका यह मतलब है-कि लोकमें सर्व जगह-हरएक गांवमें, हरएक नगरमें, हरएक स्थानमें और प्रत्येक मनुष्यमें संयमसे भ्रष्ट हुए मनुष्यों की निन्दा होती है ॥सू०११॥
तथा-"पासहेगे" इत्यादि ।
शिष्योंको संबोधित करते हुए सूत्रकार कहते हैं कि हे शिष्यो! तुम लोग कमेंके प्रभावको तो देखो, बिचारे हतभाग्य कोई साधुजन उग्र विहार करनेवालोंके साथ रहते हुए भी शीतलविहारी होते हैं, संयमके आराधन करनेवाले होनेसे विनीत साधुओंके साथ एक जगह वसते हुए भी उद्धतस्वभावके अहंकारी होते हैं, विरतिवालोंके साथ વિબ્રાન્ત છે. મૂળ સૂત્રમાં આ પદ બે વાર કહેવામાં આવેલ છે. તેને આ મતલબ છે કે લેકમાં સર્વ જગ્યા, દરેક ગામમાં, દરેક નગરમાં, દરેક સ્થાનમાં અને પ્રત્યેક મનુષ્યમાં સંયમથી ભ્રષ્ટ થયેલા મનુષ્યની નિંદા થાય છે. (સૂ૦૧૧)
तथा—“पासहेगे" त्याहि
શિષ્યોને સંબોધીને સૂત્રકાર કહે છે કે, હે શિષ્ય ! તમે કર્મોનો પ્રભાવ તે જુઓ. બીચારા હતભાગી કેઈ સાધુજન ઉગ્રવિહાર કરવાવાળાઓની સાથે રહેવા છતાં પણ શીતલવિહારી બને છે. સંયમનું આરાધન કરવાવાળા હોવાથી વિનીત સાધુઓની સાથે રહેવા છતાં પણ ઉદ્ધતસ્વભાવના તથા અહંકારી હોય છે. વિરતિવાળાઓની સાથે હંમેશા સ્થિતિ કરવા છતાં પણ અવિરતિ,
श्री. आयासूत्र : 3