________________
। अथषष्ठाध्ययनस्य पञ्चम उद्देशः। इहानन्तरचतुर्थो देशके गौरवत्रयविधूननं निगदितम् । तदर्थ चो देशकार्थमुपसंहरन्-'वीरे सया आगमेणं परक्कमेज्जासि' इति वाक्येन 'मुनिना तीर्थरोपदेशानुसारेण वर्तितव्य 'मित्यबोधि । अथ तच्च गौरवत्रयविधूननं परीषहोपसर्गमानापमानविधूननेन विना सम्पूर्णतया न भवितुमर्हतीत्यतस्तत्मदर्शयितुं पञ्चमोद्देशमुपक्रमते, तत्र परीषहोपसर्गादीनि कुत्र संभवन्तीति दर्शयितुमाह'से गिहेसु वा' इत्यादि। ___ मूलम्-से गिहेसु वा गिहतरेसु वागामेसु वा गामंतरेसु वा नगरसु वा नगरंतरेसु वा जणवएसु वा जणवयंतरेसु वा संते
छठा अध्ययनका पाँचवाँ उद्देश । इस छडे अध्ययनके चतुर्थ उद्देशमें सूत्रकारने तीन गौरवोंके त्याग करनेका उपदेश दिया है । उस उपदेशके अन्दर उद्देशमें कथित अर्थका उपसंहार करते हुए उन्होंने “वीरे सया आगमेणं परक्कमेज्जासि" इस वाक्यसे “ मुनियोंको तीर्थङ्कर प्रभुके उपदेशके अनुसार रहना चाहिये" यह समझाया है । यह गौरवत्रयका त्याग परीषह, उपसर्ग, मान और अपमानके सहे विना पूर्ण रूपमें नहीं हो सकता है। इसलिये इसी विषयका प्रदर्शन करनेके लिये इस पश्चम उद्देशका प्रारंभ किया गया है। उसमें सर्व प्रथम सूत्रकार परीषह और उपसर्ग कहां पर संभवित होता है-इस बातको दिखानेके लिये “से गिहेसु" इत्यादि सूत्र कहते हैं
છ અધ્યયનને પાંચમો ઉદ્દેશ છઠ્ઠ અધ્યયનના ચેથા ઉદેશમાં સૂત્રકારે ત્રણ ગૌરના ત્યાગને ઉપદેશ આપેલ છે. તે ઉપદેશમાં ચતુર્થો દેશકથિત અર્થને ઉપસંહાર કરતાં તેઓએ " वीरे सया आगमेणं परक्कमेज्जासि" २ ४यथा “भुनिया मे तीर्थ २ प्रभुना ઉપદેશ–અનુસાર રહેવું જોઈએ.” તે સમજાવ્યું છે. આ ત્રણ ગૌરવને ત્યાગ પરિષહ, ઉપસર્ગ, માન-અપમાનને સહ્યા વિના પૂર્ણરૂપથી બનતું નથી. તેથી આ વિષયને સમજાવવા માટે આ પાંચમાં ઉદ્દેશને પ્રારંભ કરેલ છે. આમાં સર્વપ્રથમ સૂત્રકાર પરિષહ અને ઉપસર્ગ કયાં કયાં સંભવિત બને છે એ વાત हेमा माटे “से गिहेसु" त्यादि सूत्र ४ छे.
४३
श्री. मायाग सूत्र : 3