________________
-
૨૨૨
आचारागसूत्रे रीयमाणाः-संयममार्गे प्रवर्तमानाः सन्ति तान् 'अशीला: चारित्रवर्जिता एते' इति अनुवदतः प्रतिवदतः मन्दस्य अवसन्नपार्श्वस्थादेरेषा द्वितीया बालतास्ति । अत्र ज्ञानगन्धित्वात् स्वयं चारित्रभ्रष्टा अभूवनिति प्रथमा, द्वितीया तु अन्यसाधून् प्रति 'भ्रष्टाः ' इति कथनरूपेति भावः ॥सू०४॥
केचिद् ऋजुमतयः स्वयमशक्ता अपि साध्वाचारं प्रशंसन्तीत्याह'नियमाणा' इत्यादि ।
मूलम् -नियट्रमाणा वेगे आयारगोयरमाइक्खंति ॥सू०५॥ छाया--निवर्तमाना वैके आचारगोचरमाख्यान्ति ॥ मू० ५ ॥
टीका--वा=अथवा एके-केचित् निवर्तमानाः स्वयं संयमाराधनां सम्यक्तया कर्तुमसमर्थतया ततो निवृत्ता अपि आचारगोचरं-मूलोत्तरगुणं अख्यान्ति-शुद्धतया वर्णयन्ति, तेषां द्वितीया बालता नास्तीति भावः ॥ सू० ५ ॥
जो शीलसंपन्न हैं-उपशान्त हैं, हेय और उपादेयके विवेकपूर्वक संयममार्गमें लगे हुए हैं उन्हें ये कुशील अचारित्री कह कर अपनी अज्ञानता प्रदर्शित करते हैं ॥सू०४॥
कोई २कुशील (शिथिलाचारी)ऋजुमतियुक्त होते हैं। ये चारित्रके भारको वहन करनेके लिये असमर्थ होते हुए भी साधुके आचारको प्रशंसा करते हैं । इसी बातको प्रकट करनेके लिये सूत्रकार कहते हैं "नियमाणा" इत्यादि___अथवा कोई २ कुशील (शिथिलाचारी) स्वयं संयमकी समीचीन आराधना करने में असमर्थ होनेसे उससे दूर रहते हैं, तो भी मूलगुण और उत्तरगुणोंकी शुद्धतासे प्रशंसा करते हैं । इनके द्वितीया बालता (अज्ञानता) नहीं होती।
એવું જે પદ છે તે સ્વતંત્રરૂપથી કષાના અભાવ પ્રદર્શિત કરે છે. આનો અર્થ કેવળ કષાયેના નિગ્રહની પ્રધાનતા પ્રગટ કરવા માટે જ કહેવાયાનું સમજવું જોઈએ.
જે શીલસંપન્ન છે–ઉપશોન્ત છે, હેય અને ઉપાદેયના વિવેકપૂર્વક સંયમ માગમાં લાગેલા છે એમને તે કુશીલ ચારિત્ર વગરના કહી પિતાની અજ્ઞાનતાનું प्रहशन ४२ छ. (सू०४)
કઈ કઈ કુશલ ( શિથિલાચારી) હલકી મતિથી ભરેલા હોય છે. ચારિત્રના ભારને એ વહન કરી શકતા નથી, છતાં પણ સાધુના આચારની प्रशसा ४२ छ. ॥ पातने प्रगट ४२ता सूत्रा२ ४ छ “नियट्टमाणा" त्यादि.
અથવા કે કોઈ કુશીલ (શિથિલાચારી) સ્વયં સંયમના આરાધના કરવામાં અસમર્થ હેવાથી એનાથી દૂર રહે છે તે પણ મૂળગુણ અને ઉત્તરગુણની
श्री आयागसूत्र : 3