________________
श्रुतस्कन्ध. १ लोकसार अ. ५. उ. ४
१३७
णाद्यवयवसंस्पर्शात् प्राण्युपघातादौ जघन्यत उत्कृष्टतश्च कर्मबन्धः पूर्वोक्त एव विशेषिततरः । अयं कर्मबन्धस्तस्मिन्नेव भवे क्षीयते इति सूत्रेण दर्शयति- 'इह ० ' - इत्यादि - एतेषां यत् कर्म तदिहलोकवेदनवेद्यापतिम् - इह = अस्मिन्नेव लोके भवे वेदनं=भोगः इहलोकवेदनम्, तत्र - वेद्यम् - प्रकरणानुरोधात् प्रतिकूलवेदनीयं दुःखम् = इहलोकवेदनवेद्यम् तत्र आपतितं = तत्कारणत्वेन समायातम् - इहलोकवेदनवेद्यापतितं वर्तमानभवीयभोगानुवन्धि भवतीत्यर्थः । आकुट्टीकृतकर्मणि यत्कर्त्तव्यं तद्दर्शयति-' जं' इत्यादि, मुनिः यत्कर्म आकुट्टीकृतम् आकुट्टया = आभोगेन इच्छयेस्यर्थः, कृतं = विहितं कर्म आकुट्टीकृतम्, प्राणिघातेन तदिच्छया काय संघट्टनादिना च जातं यत्कर्म ज्ञानावरणीयादि तज्जनकं वा प्राणातिपातादिरूपकर्म तत् सर्व परिज्ञाय - ज्ञपरिज्ञया ज्ञाला प्रत्याख्यानपरिज्ञया परिहृत्य च विवेकं दशप्रकारप्रायश्चित्तान्यतमग्रहणरूपं यद्वा विवेकं पृथग्भावं पुनरकरणरूपम् एति प्राप्नोति, आकुट्टीकृतकर्मणोऽपि तपसा छेदेन पुनर्वतारोपणेन तथा घोरतरतपः संयमवैयावृत्त्यादिसमाराधनेन च तस्मिन्नेव भवे कर्मबन्धापनयनं भवतीति भावः । विवेकवान् मुनिस्तथा समाचरति येन कर्मबन्धो न भवतीति तात्पर्यम् ।
और उत्कृष्ट पूर्वोक्त स्थितिवाला होता है । परन्तु अप्रमत्त मुनिसे प्रमत्त मुनिके विशेषतर होता है । इस कर्मबन्धका इसी भवमें क्षय हो सकता है। इसीको सूत्रसे दिखलाते हैं-' इह०' इत्यादि
इनका जो पूर्वोक्त कर्मबन्ध है, वह इहलोकवेदनवेद्यापतित है । अर्थात् - इसी भवमें भोगमें आकर नष्ट होनेवाला होता है । आकुट्टिका से किये गये कर्म में क्या करना चाहिये, वह 'जं ' इत्यादिसे दिखलाते हैं। प्राणिघात से, प्राणिघातकी इच्छासे तथा कायसंघट्टन आदि से जो ज्ञानावरणीयादि कर्म उत्पन्न हुए तथा उनके जनक प्राणातिपातादि कर्म उत्पन्न हुए तथा उनके जनक प्राणातिपातादि कर्म आचरित हुए, उनको ज्ञपरिજાય તેા એથી એનાં કર્મ બંધ જઘન્ય અને ઉત્કૃષ્ટ પૂર્વોક્ત સ્થિતિવાળા અને છે. પરંતુ અપ્રમત્ત મુનિ કરતાં પ્રમત્ત મુનિને વિશેષતર કખ ધ થાય છે. આ કબન્ધનો આ જ ભવમાં ક્ષય થઈ શકે છે. એને સૂત્રથી બતાવેલ છે. "Jcult.
((
આના જે પૂર્વોક્ત કમ બન્ધ છે તે ઇહલેાકવેદનવેદ્યા-પતિત છે. અર્થાત આ જ ભવમાં ભાગવવા અને નષ્ટ થવાવાળા હેાય છે. આકુટ્ટિકાથી કરાયેલા उभभांशु ४२ लेहये, या " जं" हत्याहिथी मतावेलु छे - आणिधातथी, પ્રાણિધાતની ઇચ્છાથી, તથા કાયસ ઘટ્ટન વગેરેથી જે જ્ઞાનવરણીયાદિ કમ ઉત્પન્ન
१८
શ્રી આચારાંગ સૂત્ર : ૩