SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ जिनपूजा का सैद्धान्तिक स्वरूप एवं उसके प्रकार......33 चिट्ठत्ति । तस्स णं सिद्धायतणस्स णं उप्पिं बहवे अट्ठट्ठमंगलज्झया, छत्तातिछत्ता, उत्तमागारा सोलस विहेहिं रयणेहिं उवसोभिया, तंजहा- रयणेहिं जाव रिट्ठेहिं । जीवाजीवाभिगमसूत्र, सू. 139 86. चंदणकलसा भिंांगरगा य, आयंसगा य थाला य । पाईओ सुपइट्ठा, मणगुलिया वायकरगा य ॥ चित्ता रयणकरंडा, हय गय नरकंठगा य चंगेरी । पडला सिंहासण छत्त- चामरा समुग्गय जुया य ॥ जीवाजीवाभिगम सूत्र, सू. 139 87. तए णं से अच्चुए देविंदे देवराया महं देवाहिवे आभिओगे देवे सद्दावेइरत्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिआ, महग्घं महारिहं, विउलं तित्थयराभिसेअं उट्ठवेह तअ णं ते अभिओगा देवा हट्ठ तुट्ठ जाव पडिसुणित्ता, उत्तर पुरत्थिमं दिसिभागं अवक्कमन्ति रत्ता वेडव्विअसमुग्घाएणं जाव समोणिता अट्ठसहस्सं सोवण्णि अकलसाणं एवं रूप्पमयाणं, मणिमयाणं सुवण्णरूप्पमयाणं, सुवण्णमणिमयाणं, रूप्पमणिमयाणं, सुवण्णरूप्पमणिमयाणं, अट्ठसहस्सं भोमिज्जाणं, अट्ठसहस्सं चंदणकलसाणं, एवं भिंगाराणं, आयंसाणं थालाणं, पाईणं, सुपइट्ठगाणं चित्ताणं रयणकरंडगाणं, वायकरंडगाणं, पुप्फचंगेरीणं एवं जहा सुरिआभस्स सव्व चंगेरीओ, सव्वपडलगाइं विसेसिअतराइं भाणिअव्वाइं सीहासण-छत्त-चामर-तेल्लसमुग्ग जाव सरिसवसमुग्गा तालिअंटा जाव अट्ठसहस्सं कुडुच्छुगाणं विउव्वंति विउवित्ता साहाविओ विउव्विओ अ......... मलयासुगन्धे य गिण्हंति रत्ता जेणेव सामी तेणेव उवागच्छन्ति रत्ता महत्थं जाव तित्थयराभिसेअ उवट्ठवेंति त्ति ।” जम्बूद्वीप प्रज्ञप्ति, सू. 154
SR No.006250
Book TitlePuja Vidhi Ke Rahasyo Ki Mulyavatta
Original Sutra AuthorN/A
AuthorSaumyagunashreeji
PublisherPrachya Vidyapith
Publication Year2014
Total Pages476
LanguageHindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy