SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ 32... पूजा विधि के रहस्यों की मूल्यवत्ता - मनोविज्ञान एवं अध्यात्म... पणवण्ण-कुसुमवुट्ठी, वग्घारियमल्लदामपुप्फगिहं । कप्पूरपभिइ गंधच्चण, माहरणाविहियं जं॥ इंदद्धयस्स सोहा करणं, चउसु वि दिसासु जह सत्ती। अडमंगलाण भरणं, जिणपुरओ दाहिणे वा वि॥ दीवाइ अग्गिकम्मकरणं, मंगल पइव संजुत्तं । गीयं नट्टं वज्जं, अट्ठाहियसयथुइकरणं । संबोध प्रकरण, 46-49 80. ण्हवण विलेवण वत्थजुगं गंधारुहणं च पुप्फरोहणयं । मालारूहणं वन्नय, चुन्न पडागाण आभरणी॥ मालकलासुयवंसघरं पुप्फप्पगरं च अट्ठमंगलयं । धूवक्खेवो गीयं, नटुं वज्जं तहा भणियं ॥ आत्मप्रबोध, 27-28 81. अचलगच्छीय सत्रह भेदी पूजा, रचित मेघराजजी 82. स्नानं विलेपन विभूषण पुष्पवास धूप प्रदीपफलतन्दुलपत्रपूर्णः । नैवेद्यवारिवसनैश्चभरातपत्रैर्वादित्रगीतनटनस्तुतिकोशवृद्धया ।। इत्येकविंशतिविधा जिनराजपूजा ख्याता सुरासुरनरैश्च कृता सदैव । खण्डीकृता कुमतिभिः कलिकालयोगाद् यद् यत् प्रियं तदिह भाववशेन योज्यम् ।। उपदेशतरंगिणी, पृ. 175-176 83. स्नात्रैश्चन्दन-दीप-धूप-कुसुमैर्नैवेद्य नीर-ध्वजैर्वासैरक्षत पूग-पत्र सहितैः। सत्कोशवृद्धया फलैः॥ वादिन-ध्वनि-गीत-नृत्य-नुत्तिभिश्छत्रैवरैश्चामरैर्भूषामिश्च किलैकविंशति विधा पूजा भवेदर्हतः॥ आचारोपदेश, 2/35 84. स्नपन-वस्त्र-चन्दन-पुष्प-वास-चूआ-चूर्ण पुष्पमाला-अष्टमंगलालेखन । दीप-धूप-अक्षत-ध्वज-चामर-छत्र-मुकुट-दर्पण-नैवेद्य-फल नृत्य वाजिंत्र ।। सकलचंद्रजी कृत इक्कीस प्रकारी पूजा, (उद्धृत- जिनपूजा विधि संग्रह, पृ. 86) 85. (क) ...तासिं णं जिणपडिमाणं परतो अट्ठसतं घंटाणं, अट्ठसत्तं चन्दणकलसाणं, एवं अट्ठसतं भिंगारगाणं एवं आयंसगाणं, थालाणं पातीणं, सुपतिट्ठकाणं, मणमुलियाणं वातकरगाणं, चित्ताणं रयवाकरंडगाणं हयकठगाणं, जाव उसभकंठगाणं, पुप्फचंगेरिणं जाव लोमहत्थचंगेरीणं, पुप्फपडलगाणं, अट्ठसयं जाव तेल्लसमुग्गाणं धूवगडुच्छुयाणं सणिखित्तं
SR No.006250
Book TitlePuja Vidhi Ke Rahasyo Ki Mulyavatta
Original Sutra AuthorN/A
AuthorSaumyagunashreeji
PublisherPrachya Vidyapith
Publication Year2014
Total Pages476
LanguageHindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy