SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ जिनपूजा का सैद्धान्तिक स्वरूप एवं उसके प्रकार......31 गंधोदएण पहावत्ता, जिणे तेल्लोक बंधवे । गोसीस चंदणाईहिं, विलिपित्ता य पूयए । पप्फेहिं गंधेहिं सुगंधहिं, धूवेहिं दीवहिं य अक्खएहिं । नाणाफलेहिं य धणेहिं निच्चं, पाणीयपुनेहि य भावणेहिं ।। पूजाप्रकाश, 23-26 73. सव्वोवयारपूया न्हवणच्चणभूसणत्यवाईहिं । फलबलिदीवाइनट्ट, गीयआरत्तियाईहिं । संबोध प्रकरण, 188 74. पूजा सर्वोपचाराऽत्र, यथाशक्त्युपपादनात् । पुष्पादेस्तदभावे तु, जपशुद्धा परा मता ॥ (क) ब्रह्मसिद्धान्त समुच्चय, 250 बाह्यसामग्री विरहे, जपकरणेनाऽपि सा सम्भवति । (ख) द्वात्रिंशद् द्वात्रिंशिका, (पृ) 5/22 75. शुचिनाऽऽत्मसंयमपरं, शुभवस्त्रेण वचनसारेण । आशंसारहितेन च, तथा तथा भाववृद्धयो चैः ॥ षोडशक प्रकरण, 9/5 इयं न्यायोत्थवित्तेन, कार्या भक्तिमता सता। विशुद्धोज्ज्वलवस्त्रेण, शुचिना संयतात्मना । ___ द्वात्रिंशद् द्वात्रिंशिका, 5/23 76. राजप्रश्नीयसूत्र, सू. 198 77. आवश्यकचूर्णि, उद्धृत- जिनपूजा विधि संग्रह, पृ. 76 78. न्हवणविलेवण अंगम्मि, चक्खुजुअलं च वास पूआए। पुप्फारूहणं मालारूहणं च, तहेय वन्नयारूहणं ।। चुन्नारूहणं जिणपुंगवाण, आहरणरोहणं चेव । पुप्फगिहपुप्फगरो, आरत्तिय मंगलपईवो। दीवो धूवुक्खेवं, नेवेज्जं सुहफलाण ढोअणयं । गीअं नट्टं वज्ज, पूआभेआ इमे सत्तर । उपदेशतरंगिणी, पृ. 175 79. सत्तरसभेयभिण्णा न्हवण-च्चण देवदूसठवणं वा। तह वासचुण्णरोहण, पुप्फारोहण सुमल्लाणं ॥
SR No.006250
Book TitlePuja Vidhi Ke Rahasyo Ki Mulyavatta
Original Sutra AuthorN/A
AuthorSaumyagunashreeji
PublisherPrachya Vidyapith
Publication Year2014
Total Pages476
LanguageHindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy