SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ मन्त्रं धर्मप्रदानं, परममतिकरं, शाश्वतं तेजबिम्बम्; वन्दे वन्दे सुमन्त्रं, सुरनरविनतं, मेरूवन्मध्यमन्त्रम् ।। ३ ।। ३. ॐ आह्रीँ नमः ७. ॐ ह्रीं नमः १. ॐ नहीँ नमः ५. ॐ ह्रीँ नमः २. ॐ मोह्रीँ नमः ६. ॐ या ह्रीँ नमः ४. ॐ यह्रीँ नमः ૪. ચતુર્થ ઉપાધ્યાય પદ પૂજન (યત્રમાં અષ્ટપ્રકારી પૂજા, માંડલામાં પપૈયું બુંદીનો લાડુ) (नमोऽर्हत्....) पाषाण- तुल्योऽपि नरो यदीय, प्रसाद - लेशाल्लभते सपर्याम् । जगध्दितः पाठक-संचयः स, कल्याणमालां वितनोत्वभीक्ष्णाम् । ॐ नमः उपाध्यायेभ्यो निरंतर व्दादशाङ्ग-पठनपाठनरतेभ्यः सर्वजन्तुहितेभ्यः ॐ ह्रीँ शुद्धसिद्धान्ताध्यापनप्रवणेभ्यः श्री उपाध्यायेभ्यः स्वाहा ।। नमो उवज्झायाणं ।। અક્ષર પૂજન (યંત્ર માં કુસુમાંજલિ માંડલામાં સાત પેંડા) ( नमोऽर्हत्....) मन्त्रं वीरस्य वीरं त्रिभुवनमहितं, लोकनाथं सुधर्मम्; सर्वज्ञं सर्वश्रेष्ठं, निरूपमकलितं, श्रीमहामन्त्रमूर्तिम् ! क्षेत्राधीशं पवित्रं, हरिहरसुबुधैः, पूजितं नित्यमन्त्रम्; वन्दे वन्दे सुमन्त्रं, जयजयसुजयं, निर्विकल्पं च मन्त्रम् ૧૧
SR No.006223
Book TitlePoojan Vidhi Samput 08 Namaskar Mahamntra Mahapoojan Vidhi Uvasaggaharam Mahapoojan Vidhi Santikaram Mahapoojan Vidhi
Original Sutra AuthorN/A
AuthorMaheshbhai F Sheth
PublisherSiddhachakra Prakashan
Publication Year2009
Total Pages60
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy