SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ १. ॐ नह्रीँ नमः ॐ ज्झा ह्रीँ नमः २. ॐ मोह्रीँ नमः ६. ॐ या ह्रीँ नमः ३. ॐ ह्रीँ नमः ७. ॐ ह्रीँ नमः ४. ॐ वहीँ नमः ५. ૫. પંચમ સાધુપદ પૂજન (યંત્રમાં અષ્ટપ્રકારી પૂજા, માંડલા માં મોહનથાલ ચીકુ) રાગ ભક્તામર ( नमोऽर्हत्....) संसार नीरधिमवेत्य दुरन्तमेव, यैः संयमाख्य-वहनं प्रतिपन्नमाशु । ते साधकाः शिवपदस्य जिनाभिषेके, साधुव्रता विरचयन्तु महाप्रबोधम् ।। ॐ नमः सर्वसाधुभ्यो मोक्षमार्गसाधकेभ्यः अष्टादशसहस्त्रशीलांगधारिभ्यः ॐ ह्रीँ सिद्धिमार्गसाधनसावधानेभ्य: श्री सर्वसाधुभ्यः स्वाहा ।। नमो लोए सव्वसाहूणं ।। અક્ષર પૂજન (યંત્રમાં કુસુમાંજલિ માંડલામાં નવ પેંડા) ( नमोऽर्हत्....) मन्त्रं रत्नस्य राशिं, करणसुचरणं, विश्ववन्द्यं सुबीजम्; योगीन्द्रै ब्रह्मलोकैः, प्रतिदिन समये, साधितं भक्तिमन्त्रम् ! मन्त्रं लोकोत्तमं तं शुभवरशिवदं, दिव्यतेजोमयं तम्; वन्दे वन्दे सुमन्त्रं, विजयजयकरं सर्वकल्याणकारम् ।। ५ ।। ૧૨
SR No.006223
Book TitlePoojan Vidhi Samput 08 Namaskar Mahamntra Mahapoojan Vidhi Uvasaggaharam Mahapoojan Vidhi Santikaram Mahapoojan Vidhi
Original Sutra AuthorN/A
AuthorMaheshbhai F Sheth
PublisherSiddhachakra Prakashan
Publication Year2009
Total Pages60
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy