SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ ३. ॐ सिह्रीं नमः १. ॐ नहीं नमः ४. ॐ द्वाही नमः २. ॐ मोह्रीं नमः ५.ॐणही नमः 3. तृतीय मायार्थ ५६ पूरन (यंत्रमा अष्टप्रारी पूल, मांडलामा भोसंकी, हीना ताऽ) १० (नमोऽर्हत्...) स्नातस्या विश्वेऽस्मिन्नपि विष्टपे दिनकरीभूतं महातेजसा, यैरहद्धिरेतेषु तेषु नियतं मोहान्धकारं महत् । जातं तत्र च दीपतामविकलां प्रापुः प्रकाशोद्गमा, - दाचार्याः प्रथयन्तु ते तनुभृतात्म - प्रबोधोदयम् ।। ॐ नम आचार्येभ्यो विश्वप्रकाशकेभ्यो द्वादशाङ्गगणिपिटक-धारिभ्यः ॐ ह्रीँ पञ्चाचारपवित्रेभ्यः श्री सूरिभ्यः स्वाहा ।। नमो आयरियाणं ।। અક્ષર પૂજન (યંત્રમાં કુસુમાંજલી, માંડલામાં એક એક કુલ સાત પેંડા) (नमोऽर्हत...) विस्तीर्ण पञ्जरूपं, जिनवरकथितं, मंगलं मंगलानाम् । साकारं निर्मलं तं, मुनिसुरसमुहै, वन्द्यपादारविन्दम् !
SR No.006223
Book TitlePoojan Vidhi Samput 08 Namaskar Mahamntra Mahapoojan Vidhi Uvasaggaharam Mahapoojan Vidhi Santikaram Mahapoojan Vidhi
Original Sutra AuthorN/A
AuthorMaheshbhai F Sheth
PublisherSiddhachakra Prakashan
Publication Year2009
Total Pages60
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy