SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ शान्तिकपूजामहोत्सवे आगच्छन्तु आगच्छन्तु, इदमयं पाचं बलिं चरुं आचमनीयं गृहणन्तु गृहणन्तु, सन्निहिता भवन्तु भवन्तु स्वाहा, जलं गृहणन्तु गृह्णन्तु, गन्धं० पुष्पं० अक्षतान्० फलानि० मुद्रां० धूपं० दीपं० नैवेद्यं० सर्वोपचारान् गृहणन्तु गृह्णन्तु शान्तिं कुर्वन्तु कुर्वन्तु तुष्टिं० पुष्टिं० ऋद्धिवृद्धि० कुर्वन्तु कुर्वन्तु सर्वसमीहितानि यच्छन्तु यच्छन्तुस्वाहा ||४||ॐ रांचतुर्णिकायदेवाः सन्तर्पिताः संतु स्वाहा ।। હોમને અંતે ઘી, સાકરથી યુક્ત નારિયેળનો ગોળો, નીચેનો મંત્ર બોલી હોમવો. (ગોળો બરાબર ઉભો મૂકવો) ॐ अर्ह अग्ने ! आहुतिं गृहाण २, शान्तिं कुरु २, तुष्टिं कुरु २, ऋद्धिं कुरु २, वृद्धिं कुरु २, सर्वसमीहितानि कुरु २ स्वाहा । સાત દિવાની આરતી મંગળદિવો, પેજ નં. ૧૪, ક્ષમાયાચના. પેજ નં. ૧૮ इति द्वितीयदिने करणीयः विधिः ।।
SR No.006219
Book TitlePoojan Vidhi Samput 04 Arhad Mahapoojan Vidhi
Original Sutra AuthorN/A
AuthorMaheshbhai F Sheth
PublisherSiddhachakra Prakashan
Publication Year2009
Total Pages108
LanguageGujarati
ClassificationBook_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy