SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ भीभ हिवसे डरवानी विधि: ।। बृहत्स्नानविधिः || કુસુમાંજલી લઈને पूर्वं जन्मनि मेरुभूध्रशिखरे सर्वैः सुराधीश्वरैः- राज्योद्भूतिमहे महर्द्धिसहितैः पूर्वेऽभिषिक्ता जिनाः । तामेवानुकृतिं विधाय हृदये भक्तिप्रकर्षान्विताः, कुर्मः स्वस्वगुणानुसारवशतो बिम्बाभिषेकोत्सवम् ।।१ ।। કુસુમાંજલી લઈને मृत्कुंभाः कलयन्तु रत्नघटितां पीठं पुनर्मेरुता - मानीतानि जलानि सप्तजलधिक्षीराज्यदध्यात्मताम् । बिम्बं पारगतत्वमत्र सकलः संघः सुराधीशतां, येन स्यादयमुत्तमः सुविहितः स्नात्राभिषेकोत्सवः ।।२।। કુસુમાંજલી લઈને आत्मशक्तिसमानीतैः सत्यं चामृतवस्तुभिः । तद्वार्धिकल्पनां कृत्वा स्नपयामि जिनेश्वरम् ।।३।। દુધના કળશો લઈને भगवन्मनोगुणयशोऽनुकारि-, दुग्धाब्धितः समानीतम् । दुग्धं विदग्धहृदयं, पुनातु दत्तं जिनस्नात्रे ।।१।। દહીના કળશો લઈને दधिमुखमहीघ्रवर्णं, दधिसागरतः समाहृतं भक्त्या । दधि विदधातु शुभविधिं, दघिसारपुरस्कृतं जिनस्नात्रे ।।२।। ઘી મિશ્રિત જળના કળશો લઈને ८४
SR No.006219
Book TitlePoojan Vidhi Samput 04 Arhad Mahapoojan Vidhi
Original Sutra AuthorN/A
AuthorMaheshbhai F Sheth
PublisherSiddhachakra Prakashan
Publication Year2009
Total Pages108
LanguageGujarati
ClassificationBook_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy