SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ ||४|| ॐ रां पुरदेवता सन्तर्पितोऽस्तु स्वाहा ।। चतुर्णिकायदेवपूजनम् -(भवनपतीन) प्रति- असुर - नाग - सुपर्ण - विद्युदग्नि - द्वीपोधि -दिक्-पवन-स्तनितरुपा दशविधा भवनपतयो निजनिजवर्णवस्त्रवाहनध्वजधराः सकलत्राः सायुधाः सवाहनाः सपरिकराः प्रभूत-भक्तयः इह शान्तिकपूजामहोत्सवे आगच्छन्तु आगच्छन्तु इदमयं पाद्यं बलिं चलं आचमनीयं गृह्णन्तु गृह्णन्तु स्वाहा. सन्निहिता भवन्तु भवन्तु स्वाहा, जलं गृह्णन्तु गृह्णन्तु, गन्धं० पुष्पं० अक्षतान् फलानि० मुद्रां० धूपं० दीपं० नैवेद्यं० सर्वोपचारान् गृह्णान्तु गृहणान्त, शान्तिं कुर्वन्तु कुर्वन्तु, तुष्टिं० पुष्टिं० ऋद्धि० वृद्धि० सर्वसमीहितानि यच्छन्तु यच्छन्तु स्वाहा ।।१।। व्यंतरान-प्रति-पिशाच- भूत-यक्ष-राक्षस-किन्नर - किंपुरुष- महोरग- गन्धर्व- अणपन्निपणपन्नि-ऋषिपाति-भूतपाति-क्रन्दि-महाक्रन्दि-कूष्मांड-पतगरुप-व्यन्तरा निजनिज० इह० शेषं पूर्ववत् ।।२।। ज्योतिष्कान् प्रति-चन्द्र-सूर्य-ग्रह -नक्षत्र-तारारुपा ज्योतिष्का निजनिज० शेषं पूर्ववत् ।।३ ।। वैमानिकान् प्रति : - सौधर्मेशान-सनत्कुमार- माहेन्द्र-ब्रह्म-लान्तक-शुक्र-सहस्रारानतप्राणतारणाच्यत-कल्पभवाः सदर्शन-सप्रभ-मनोरम-सर्वतोभद्र-सुशिशाल- सुमनस-सौमनस -प्रियंकारादित्य-प्रैवयकभवा विजय-वैजयन्त-जयन्तापराजित-सर्वार्थसिद्ध-पञ्चानुत्तरभवा वैमानिका निजनिजवर्णवस्त्रवाहनध्वजधराः सकलत्राः सायुधाः सवाहना सपरिकराः प्रभुतभक्तयः इह
SR No.006219
Book TitlePoojan Vidhi Samput 04 Arhad Mahapoojan Vidhi
Original Sutra AuthorN/A
AuthorMaheshbhai F Sheth
PublisherSiddhachakra Prakashan
Publication Year2009
Total Pages108
LanguageGujarati
ClassificationBook_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy