SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ ૧૫. કુસુમાંજલિ પંદરમી: કુસુમાંજલિ લઈને નમોડર્હત્ (રાગ સ્વાગતાવૃત્તાનિ॰) आततायिनिकरं परिनिघ्न, नाततायिचरितः परमेष्ठी । एकपादरचनासुकृताशी-, रेकपाददयिताकगनीयः ||१|| वर्षदानकरभाजितलक्ष्मी, श्चारुभीरुकरिभाजितवित्तः । मुक्तशुभ्रव्रतलालसहारो, ध्वस्तभूरितरलालसकृत्यः ।।२।। युक्तसत्यबहुमानवदान्यः, कल्पितद्रविणमानवदान्यः । देशनारचितसाधुविचारो, मुक्तताविजितसाधुविचारः ||३|| । उक्तसंशयहरोरुकृतान्त-स्तान्तसेवकपलायकृतान्तः पावनीकृतवरिष्ठकृतान्त-स्तां तथा गिरमवेत्य कृतान्तः ।।४।। यच्छतु श्रियमनर्गलदानो, दानवस्त्रिदशपुण्यनिदानः | दानवार्थकरिविभ्रमयानो, यानवर्जितपदोतियानः || ५ || ४ पूभ : अमृतविहितपोषं शैशवं यस्य पूर्वा-दमृतपथनिदेशाद् दुर्घरा कीर्तिरासीत् । अमृतरचितभिक्षा यस्य वृत्तिव्रतादो - रमृतममृतसंस्थस्यार्चनायास्तु तस्य ।। नमुत्थुए ... धूप बर्धने (राग स्त्रग्धरा ) ऊर्ध्वाधोभूमिवासि० ୪୪
SR No.006219
Book TitlePoojan Vidhi Samput 04 Arhad Mahapoojan Vidhi
Original Sutra AuthorN/A
AuthorMaheshbhai F Sheth
PublisherSiddhachakra Prakashan
Publication Year2009
Total Pages108
LanguageGujarati
ClassificationBook_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy