SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ ૧૬. કુસુમાંજલિ સોળમીઃ કુસુમાંજલિ લઈને નમોડર્હત્ (રાગ મહર્ષિણી) विश्वेशः क्षितिलसमानमानमानः, प्रोद्याति मरुदुपहारहारहारः । संत्यक्तप्रवर-वितानतानतानः, सामस्त्याद्विगतगानगानगानः ।।१।। विस्फूर्जन्मथितविकासलासलासः, संक्षेपक्षपितविकारकारकारः । सेवार्थव्रजित-विकालकालकाल- श्चारित्रक्षरित-निदानदानदानः ।।२।। पूजायां प्रभवदपुण्यपुण्यपुण्य-स्तीर्थार्थं विलसदगण्यगण्यगण्यः । सध्यानैः स्फुरदवलोकलोकलोको, दीक्षायां हतभावजालजालजालः ।।३।। स्मृत्यैव क्षतकरवीरवीरवीरः, पादान्तप्रतिनतराजराजराजः । सद्विद्याजितशतपत्रपत्रपत्रः, पार्श्वस्थप्रवरविमानमानमानः ।।४।। नेत्रश्रीजितजलवाहवाहवाहो, योगित्वामृतधनशीतशीतशीतः । वैराग्यादधृतसुवालवालवालो, नामार्थोत्थितमुदधीरधीरधीरः ।।५।। मक्षत पूM : क्षण-नत-ताउन-मर्दनलक्षणं, किमपि कष्टमवाप्य तितिक्षितम् । त्रिभुवन-स्तुतियोग्ययदक्षतै-स्तव तनुष्व जने फलितं हि तत् ।।१।। नमुत्युएi... धूप बने (२|| HURI) ऊर्ध्वाधोभूमिवासि०
SR No.006219
Book TitlePoojan Vidhi Samput 04 Arhad Mahapoojan Vidhi
Original Sutra AuthorN/A
AuthorMaheshbhai F Sheth
PublisherSiddhachakra Prakashan
Publication Year2009
Total Pages108
LanguageGujarati
ClassificationBook_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy