SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ ૧૪. કુસુમાંજલિ ચૌદમી: કુસુમાંજલિ લઈને નમોડહંત (રાગ જગતિજાતિ ) ज्ञानकेलिकलितं गुणनिलयं, विश्वसाररचितं गुणनिलयम् । कामदाहदहनं परममृतं, स्वर्गमोक्षसुखदं परममृतम् ।।१।। स्वावबोधरचनापरमहितं, विश्वजन्तुनिकरे परमहितम् । रागसङ्गिमनसां परमहितं, दुष्टचित्तसुमुचां परमहितम् ।।२।। भव्यभाव-जनताप-विहननं, भव्यभाव-जनताप-विहननम् । जीव जीव भवसारविनयनं, जीव जीव भवसारविनयनम् ।।३।। कालपाश-परिघात-बहुलं, कालपाश-कृतहार-विहरणम् । नीलकंठ-सखिसन्निभनादं, नीलकंठहसितोत्तमशयनम् ।।४।। न्यायबन्धुरविचारविलसनं, लोकबन्धुरविचारसुमहसम् । शीलसारसन-वीरतनुधर, सर्वसारसन-वीरमुपनये ।।५।। पास युd धूप बने : विनयविनयवाक्य-स्फारयुक्तोरयुक्तः, पुरुषपुरुषकाराद् भावनीयोवनीयः । जयतु जयतुषारो दीप्रमादे प्रमादे, सपदि सपदि भक्ता वासधूपः सधूपः ।। नमुत्यु... धूप माने (२।| धरI) ऊर्ध्वाधोभूमिवासि० ४3
SR No.006219
Book TitlePoojan Vidhi Samput 04 Arhad Mahapoojan Vidhi
Original Sutra AuthorN/A
AuthorMaheshbhai F Sheth
PublisherSiddhachakra Prakashan
Publication Year2009
Total Pages108
LanguageGujarati
ClassificationBook_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy