SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ ૧૩. કુસુમાંજલિ તેરમી: કુસુમાંજલિ લઈને નમોડહંત (રાગ સધિવર્ષિણી ) करवालपातरहितां जयश्रियं, करवालपातरहितां जयश्रियम् । विनयन्नयापदसुचारिसंयमो, विनयन्नयापदसुचारिसंयमः ।।१।। इनमन्धतामसहरं सदासुखं, प्रणमामि कामितफलप्रदायकम् । इनमन्धतामसहरं सदासुखं, विजये च तेजसि परिष्ठितं चिरम् ।।२।। निजभावचौरदमनं दयानिधिं, दमनं च सर्वमुनिमंडलीवृतम् । मुनिमंजसा भवसत्पयोनिधौ, विलसत्क-वीर्यसहितं नमामि तम् ।।३।। बहुलक्षणौघकमनीयविग्रहः क्षणमात्र-भिन्नकमनीयविग्रहः । कमनीयविग्रहपदावतारणो, भवभुक्तमुक्तकुपदावतारणः ।।४।। सुरनाथमानहरसंपदजितः, क्षतराजमानहरहासकीर्तिभाक् । विगतोपमानहरणोद्धृताशयो, विगताभिमानहरवध्यशातनः ।।५।। अग३ धूप बने : धाराधाराभिमुक्तो-द्रसबलसबले क्षोदकाम्यादकाम्या, भिक्षाभिक्षाविचार-स्वजनितजनित-प्रातिमानोऽतिमानः । प्राणप्राणप्रमोद-प्रणयननयनं घातहंघातहन्ता, श्रीदः श्रीदप्रणोति स्वभवनभवनः काकतुंडाकतुंडाः ।। नमुत्यु... धूप ने (2017) ऊर्ध्वाधोभूमिवासि०
SR No.006219
Book TitlePoojan Vidhi Samput 04 Arhad Mahapoojan Vidhi
Original Sutra AuthorN/A
AuthorMaheshbhai F Sheth
PublisherSiddhachakra Prakashan
Publication Year2009
Total Pages108
LanguageGujarati
ClassificationBook_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy