SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ ૧૨. કુસુમાંજલિ બારમી કુસુમાંજલિ લઈને નમોડર્હત્ (રાગ ઉપજાતિ૦) महामनो-जन्मि-निषेव्यमाणो, नन्याययुक्तोत्थिव एव मर्त्यैः । महामनोजन्मि-निकृन्तनश्च, नन्याययुग्रक्षिततीर्थनाथः ||१|| कामानुयाता निधनं विमुंचन्, प्रियानुलापावरणं विहाय । गतो विशेषान्निधनं पदं यः, स दुष्टकर्मावरणं भिनत्तु ||२|| मृदुत्वसंत्यक्त-महाभिमानो, भक्तिप्रणम्रो रुसहस्रनेत्रः । अंभोजसंत्यक्त-महाभिमानः, कृतार्थतात्म-स्मृतिघस्रनेत्रः ||३|| समस्तसंभावनया वियुक्त प्रतापसंभावनयाभिनन्दन् । अलालसंभावनया न कांक्षी, वरिष्ठसंभावनया न कांक्षी ||४ | समस्तविज्ञानगुणावगन्ता, गुणावगन्ता परमाभिरामः । रामाभिरामः कुशलाविसर्पः, शिलाविसर्पो जयताज्जिनेन्द्रः ।।५।। इजनो थाज सर्धने : रम्यैरनन्तगुणषड्रसशोभमानैः, सद्वर्णवर्णिततमैरमृतोपमेयैः । स्वाङ्गैरवाद्यफलविस्तरणै र्जिनार्चा-, मर्चामि वर्चसि परैः कृतनित्यचर्चः ।। नमुत्थुए ... धूप बर्धने (राग स्त्रग्धरा ) ऊर्ध्वाधोभूमिवासि० ४१
SR No.006219
Book TitlePoojan Vidhi Samput 04 Arhad Mahapoojan Vidhi
Original Sutra AuthorN/A
AuthorMaheshbhai F Sheth
PublisherSiddhachakra Prakashan
Publication Year2009
Total Pages108
LanguageGujarati
ClassificationBook_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy